शब्द रूप संस्कृत में | Shabd Roop In Sanskrit

शब्द रूप संस्कृत , Shabd Roop In  Sanskrit , बालक, अस्मद् , युष्मद्, तद् , का शब्द रूप आदि के साथ साथ पोस्ट में बहुत सारे शब्दों के रूप संस्कृत भाषा में लिखा गया है ।

Shabd Roop In Sanskrit

Shabd Roop In  Sanskrit

1.बालक शब्द रूप

बालक का शब्द रूप निम्न प्रकार से लिखेगें। यह रूप बालक अकारान्त पुल्लिङ्ग है ।Shabd Roop In  Sanskrit

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा बालकः बालकौबालकाः
द्वितीया बालकम् बालकौ बालकान्
तृतीयाबालकेन बालकेभ्याम् बालकैः
चतुर्थीबालकाय बालकेभ्याम्बालकेभ्यः
पंचमी बालकात् बालकेभ्याम्बालकेभ्यः
षष्टी बालकस्य बालकायोः बालकानाम्
सप्तमी बालके बालकायोःबालकेषु
संबोधनहे बालकः हे बालकौ हे बालकाः
motivenews.net

2. युष्मद् – तू, तुम् ( तीनों लिङ्गं)

युष्मद् , तू, तुम् ( तीनों लिङ्गं) का रूप निम्न तरह से लिखेगें।Shabd Roop In  Sanskrit

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम् /त्वायुवाम् /वाम् युष्मान् /वः
तृतीयात्वया युवाभ्याम् युष्माभिः
चतुर्थीतुभ्यम् युवाभ्याम्युष्मभ्यम्/ वः
पंचमी त्वत् युवाभ्याम्युष्मत्
षष्टी तव /ते युवयोः , वाम् युष्माकम् /वः
सप्तमीत्वयियुवयोःयुष्मासु
motivenews.net

3.अस्मद् शब्द रूप

अस्मद्, मैं, हम् यह तीनो लिंग में आता है , इनका रूप निम्न प्रकार से लिखेंगे। Shabd Roop In Sanskrit

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा अहम् आवम् वयम्
द्वितीया माम् , मा आवम् , नौ अस्मान् , नः
तृतीयामया आवाभ्याम् अस्माभिः
चतुर्थीमह्यम् , मे आवाभ्याम्अस्मभ्यम् , नः
पंचमी मत् आवाभ्याम्अस्मत्
षष्टी मम् , मे आवयोः, नौअस्माकम् , नः
सप्तमीमयि आवयोः अस्मासु
motivenews.net

4. तद् पुंलिङ्ग का शब्द रूप

तद् , वह (पुंलिङ्ग) का शब्द रूप निम्न प्रकार से लिख सकते है।

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा सः तौते
द्वितीया तम् तौ तान्
तृतीयातेनताभ्याम् तैः
चतुर्थीतस्मै ताभ्याम्तेभ्यः
पंचमी तस्मात्ताभ्याम्तेभ्यः
षष्टी तस्य तयोः तेषाम्
सप्तमीतस्मिन् तयोः तेषु
motivenews.net

5.तद् स्त्रीलिङ्ग का शब्द रूप

तद् – वह स्त्रीलिङ्ग का शब्द रूप निम्न प्रकार से लिखेगे ।

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीयातयाताभ्याम् ताभिः
चतुर्थीतस्यै ताभ्याम्ताभ्यः
पंचमी तस्याः ताभ्याम्ताभ्यः
षष्टी तस्याः तयोःतासाम्
सप्तमीतस्याम् तयोः तासु
motivenews.net

6. यद् नपुंसकलिङ्ग

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा यत् ये यानि
द्वितीया यत् येयानि
तृतीयायेनयाभ्याम् याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यः
पंचमी यस्मात् याभ्याम्याभ्यः
षष्टी यस्य ययोःयेषाम्
सप्तमीयस्मिन् ययोः येषु
motivenews.net

7.तद् नपुंसकलिङ्ग का शब्द रूप

विभक्तिएकबचनद्विवचन बहुबचन
प्रथमा तत् तेतानि
द्वितीया तत् ते तानि
तृतीयातेनताभ्याम् तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पंचमी तस्मात् ताभ्याम्तेभ्यः
षष्टी तस्यतयोः तेषाम्
सप्तमीतस्मिन् तयोःतेषु
motivenews.net

Shabd Roop In Sanskrit

इसे भी पढ़ें

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Satsangati Par Nibandh

Shabd Roop In  Sanskrit और किसी का रूप पढ़ना हो तो कमेंट करके बताएं। हम आप को और जनकारी देगें।छात्र जीवनम् संस्कृत में निबंध | Chatra Jiwanam All Fruits name in Sanskrit | संस्कृत में सभी फलों के नाम

अगर किसी के जीवन परिचय के बारे में जानकारी लेना चाहते हैं तो पढें –Biographyrp.com digitallycamera.com

11 thoughts on “शब्द रूप संस्कृत में | Shabd Roop In Sanskrit”

  1. Pingback: Sanskrit Shlokas

Leave a Comment