sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन

sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन , धेनु का संस्कृत में निबन्ध, गौ माता का संस्कृत में निबन्ध अगर आप को गाय से संबंधित किसी भी प्रकार का निबन्ध लिखने को कहा गया है तो नीचे लिखे गए निबन्ध को लिख सकते हैं । कोई भी निबंध लिखने के लिए कारक और विभक्ति की जानकारी अच्छी तरह होनी चाहिए ।

सबसे पहले निबंध की लाइनों को छोटे छोटे वाक्यों में बना लें फिर सेम वही चीजें संस्कृत निबंध में लिखे

sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन
sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन

sanskrit nibandh dhenu धेनु का संस्कृत में निबन्ध 15 लाइन में

  1. भारत देशस्य सर्वश्रेष्ठः पशुः गौः अस्ति ।
  2. गौः त्रिणचारी पशु: अस्ति ।
  3. अस्माकं देशे गौः मातृवत् पूजाः भवन्ति ।
  4. अस्याः स्वभाव अतीव सरलः भवति ।
  5. गौः अस्मभ्यं दुग्धं , घृतं दधि: च ददाति ।
  6. अस्याः घृतं अति पवित्रं मन्यते ।
  7. गौः तृणं घासं च खादति ।
  8. गौमुत्रेण चर्म रोगस्य नाशः भवति ।
  9. गौ सुताः एव वृषभः भवन्ति ।
  10. वृषभः हलेन क्षेत्राणि कर्षयन्ति ।
  11. गोमयेन ऊर्वरा शक्तिः वर्धते ।
  12. गोमयेन उपलानी निर्मीयन्ते ।
  13. अस्याः चत्वारः पादाः सन्ति।
  14. धनेव एकं दीर्घ पुच्छम् अस्ति ।
  15. अतः वयम् गोमता कथयामः ।

sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन का लिखा गया है । Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें

इसी प्रकार से अगर विस्तार से लिखने के लिए बोला जा रहा हो तो गाय के बारे में और थोड़ा बढ़ा चढ़ा कर लिखें । कोशिश करें कि आप के वाक्य छोटे छोटे हों । छोटे वाक्य लिखने में त्रुटि कम होगी बड़े वाक्यों की अपेक्षा ।  किसी भी विषय पर निबंध छोटे वाक्य में ही लिखना ठीक रहता है ।sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 

गाय का संस्कृत में निबंध 

गौः भारत देशस्य एकः सर्वश्रेष्ठ: पशुः अस्ति । अतः वयं गाम् गोमाता अपि अकथयामः । इयं मनुष्याणां महान्तम् उपकारं करोति । गौः मत्रितुल्या कल्याणकारिणी च सन्ति । गौः तृणम् घासम् च खादति । बहुधा मनुष्या: गवां दुग्धं घृतं खादन्ति । गावः विविध्वर्णाः भवन्ति ।

धेनोः द्वे श्रिङ्गे वर्तते । तस्या चत्वारि पादाः सन्ति । गौः एकं दीर्घ पुच्छम् अस्ति । गौ सुताः एव वृषभः भवन्ति । वृषभः हलेन क्षेत्राणि कर्षायन्ति । अस्याः गोमयेन उर्वरा शक्तिः वर्धते । 

गोदुग्धं अतीव पवित्रं मन्यते। न केवलं दुग्धम् एव अपितु अस्याः मूत्रम् मलाश्चपि अति हितकरौ । अस्याः दुग्धे नवनीतं , तक्रं , दधिः , घृतं च अनेक विधानि मिष्ठान्नानि रचयामः । तस्य गोमयेन मानवाः गृहाणि उपलिप्यन्ते ।तथाशच उपलेपनम् ईंधनं कार्ये प्रयुज्यते ।

प्राचीन कलादेव अस्य देशे गवां विशिष्टम् महत्वं अस्ति । धेनोः महिम्नः वर्णनम् वेदेषु अपि कृतम् अस्ति । गौः दुग्धं पौष्टिकं गुणे परिपूर्णं भवति । गौमूत्रेण चर्मरोगस्य नाशः भवति ।

sanskrit nibandh dhenu | गाय का संस्कृत में निबंध

 

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी 

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी या देश सेवा , देशभक्तीः अथवा स्वर्गादपि गरीयसी जन्मभूमि पर संस्कृत मे निबंध ।

जन्मदात्री जननी कथ्यते । यस्मिन् देशे वयं जन्मधारणम् कुर्मः स हि अस्माकम् देशः जन्मभूमि: वा भवति । जन्मभूमि: आदर्णीया पूज्या च भवति । अस्या गौरवेण एव देशवसिनां गौरवं भवति । देशभत्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते ।

पावनत्वम् पावयति पवित्रता सम्पादयतिइति पावनः कथ्यते । जननी हृदयः पुत्रं प्रति या स्नेहधारा प्रवहति स त्रैलोक्य पावनी गंगेव पुत्रहृदयं घृणादोषादिदोषान् दूरीकृत्य पावयति इति तु आधुनिकाः बालमनोविज्ञानाचार्या सिधकृतं मत्रिस्नेहाहिनाः बालकाः प्रायेण जीवने अपराधिनः भवन्ति । अतः जननी स्वर्गादपि पावनतरा  वर्तते ।

इस प्रकार से sanskrit nibandh dhenu | गाय का संस्कृत में निबंध  के बारे में जानकारी मिल ही गई होगी । ये पोस्ट कैसा लगा कृपया कमेंट करके बताएं । और भी किसी विषय पर निबंध चाहिए तो कृपया कमेंट करके बताएं । Numbers in Sanskrit 1 to 100 | एक से सौ तक की गिनती संस्कृत में

Sanskrit Shlok संस्कृत श्लोक और उसका अर्थ हिंदी में http://anayasha.com/which-yoga-is-best-for-weight-loss/

को पढ़कर जानकारी ले सकते हैं । धन्यवाद

 

http://Biographyrp.com

 

 

1 thought on “sanskrit nibandh dhenu | गाय का संस्कृत में निबंध 15 लाइन”

Leave a Comment

Disha Patani hot The FIFA World Cup Qatar 2022 Liger (Deverakonda’s movie) Anushka Sen par chadha boldness ka khumar Anjali Arora कच्चा बादाम गर्ल