Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध

Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध ,मम विद्यालय निबंध इन संस्कृत , अस्माकम् विद्यालयः संस्कृत निबंध,संस्कृत निबंध विद्यालय, आप को यहां पर “मेरा विद्यालय संस्कृत निबंध” (Sanskrit Essay on My School) शेयर कर रहे हैं। यह मम विद्यालय निबंध संस्कृत में (Vidyalay ka Sanskrit Mein nihandh),मम विद्यालय निबंध इन संस्कृत, संस्कृत में विद्यालय का निबंध, विद्यालय का निबंध संस्कृत में, संस्कृत में निबंध विद्यालय,मम विद्यालय निबंध,विद्यालय पर 5 वाक्य संस्कृत में ,इन सभी टापिक पर नीचे दिये गए निबंधों की तरह से ही लिखेंगे । ये निबंध कक्षा 6 से 12 तक हर किसी के लिए मददगार साबित होंगे।अगर आप को संस्कृत भाषा में निबंध लिखना नहीं आता है तो मेरा आर्टिकल Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें को पढ़कर ले सकते हैं।

Mam Vidyalaya Sanskrit Nibandh

Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध ,

मानवः स्वभावतः एव जिज्ञासुः वर्तते । जिज्ञासमाना एव मानवः किमपि कर्तुं समर्थाः। ज्ञान-पिपासां प्रशमयिमेव मानवै विविधाः प्रयासाः कृताः। मानवप्रयासपरिणतिरेव विद्यालयानां संस्थापना । एतादृशानां प्रयासानामेव फलमस्ति मम विद्यालयः तत्र वयं ग्रामीणाः छात्रां विद्याध्ययनं कुर्मः । मम विद्यालयः नगरस्य पूर्वस्यां दिशि स्थितः अयम् च नगरस्य श्रेष्ठः विद्यालयः अस्ति ।

मम विद्यालये सप्तत्रिंशत् कक्षाः द्वेसहस्रे छात्राः च सन्ति । विद्यालये एकः विशालः कक्षः अस्ति, अस्मिन् कक्षे विद्यालयस्य विभिन्नोत्सवानाम् आयोजयन्ति । अस्माकं विद्यालयस्य विशालं सुन्दरं च भवनं दर्शकानां चेतांसि हरति । विज्ञान-कलादीनां पृथक्- पृथक् सुशोभनाः कक्षाः विद्यन्ते । मम विद्यालये एकः पुस्तकालयः अस्ति । अत्र एकः वाचनालयः, षड् प्रयोगशालाः च सन्ति । विद्यालयस्य मध्ये सुशोभनम् उपवनं, विशाल क्रीडाङ्गनं जलधारा यन्त्रम् च सन्ति । मम विद्यालये एकोनत्रिंशत् अध्यापकाः सन्ति।

मम विद्यालयस्य प्रधानाचार्यः पूज्यपाद श्री यज्ञदत्तः विविध विषयेषु पारङ्गतः, परन्तु संस्कृत विषये तु तस्याधिकार एव । | सः एकः व्यवहारकुशलशीलवान् विनयसम्पन्नः सफलवक्ता प्रधानाचार्यः अस्ति । मम विद्यालयस्य अध्यापकाः विविधविद्याप्रवीणाः सन्ति । सर्वे एव स्व-स्व विषये पारङ्गताः सन्ति । अत्र न केवलं पठन-पाठनं च भवति, अपितु सदाचारस्य पाठोऽपि पाठ्यते, देशभक्तेः समाजसेवाः, च भावाः अपि छात्राः गृहणन्न्ति ।

अस्मिन् विद्यालये एन.सी.सी., बालचरशिक्षायाः अपि सुप्रबन्धोऽस्ति । ते छात्राः क्रीडनादि प्रतियोगितासु प्रथमं स्थानं प्राप्नुवन्ति ते पुरस्कारादिकमपि लभन्ये । साम्प्रतम् अस्माकम् एतत् कर्त्तव्यमस्ति यत् वयं विद्यालयस्य कीर्ति सर्वतः प्रसारयितुं प्रयतेम । Mam Vidyalaya Sanskrit Nibandh

कक्षा 6 से 8 तक के लिए मम् विद्यालय पर संस्कृत निबंध

आप को 5 से 10 लाइन में लिखने के लिए कहा जाय तो छोटे छोटे वाक्य बनाकर लिखें । इससे गलतियां बहुत कम होंगी । और नंबर अच्छे मिलेंगे ।Mam Vidyalaya Sanskrit Nibandh

मम विद्यालय कक्षा 6 (Mam Vidyalay Class 6)

विद्यालय पर 5 वाक्य संस्कृत में:

  1. मम् विद्यालयस्य लखनऊ नगरं अस्ति ।
  2. मम् विद्यालयस्य नाम बाल विद्या निकेतन अस्ति
  3. एषः विद्यालयः ग्रामस्य सुरम्ये स्थले स्थितमस्ति
  4. मम् विद्याल वाये दशम आचार्यः अस्ति
  5. मम् विद्यालयम् वातावरणम् अति सुन्दरम् अस्ति ।
  6. मम् विद्यालये अनेकानि वृक्षाः सन्ति ।
  7. मम् विद्यालये एकः वाटिका अस्ति ।
  8. मम् विद्यालयः बालसभा अपि आयोज्यते
  9. यत्र मनोहणी पुष्पाणि विकसन्ति ।
  10. मम् विद्यालये एकः मन्दिर अस्ति । Mam Vidyalaya Sanskrit Nibandh

मम विद्यालय संस्कृत में 10 लाइन (संस्कृत निबंध विद्यालय)

  • 1. मम विद्यालयस्य नाम गान्धी विद्यामन्दिर अस्ति
  • 2. मम विद्यालयः मम गृहात् एक किलोमीटर् दूरे अस्ति ।
  • 3.मम् विद्यालयस्य परिसरे अतीव विशालः वृक्षः अस्ति ।
  • 4. मम् विद्यालये बहवः छात्राः संति।
  • 5. मम् विद्यालये एक प्राचार्यः अस्ति।
  • 6. मम् विद्यालये बहवः अध्यापकः सन्ति ।
  • 7. मम् विद्यालये एका अध्यापिका अपि अस्ति।
  • 8. मम् विद्यालयः अतीव सुन्दरः वर्तते।
  • 9. मम् विद्यालयस्य छात्राः मेधाविनः सन्ति।
  • 10. मम् विद्यालये एकः प्रयोगशाला अस्ति ।

Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध (विस्तार से)

मम् विद्यालयस्य नाम गान्धी विद्यामन्दिर अस्ति । मम् विद्यालयः मम् गृहात् एक किलो मीटर दूरे अस्ति।मम् विद्यालयस्य परिसरे अतीव विशालः वृक्षः अस्ति । मम् विद्यालये बहवः छात्राः संति। मम् विद्यालये एक प्राचार्यः अस्ति। मम् विद्यालये बहवः अध्यापकः सन्ति । मम् विद्यालये एका अध्यापिका अपि अस्ति। मम् विद्यालयः अतीव सुन्दरः वर्तते। मम् विद्यालयस्य छात्राः मेधाविनः सन्ति। मम् विद्यालये एकः प्रयोगशाला अस्ति ।मम् विद्यालये एकः प्रयोगशाला अस्ति। मम् विद्यालये एकः वाटिका अपि अस्ति। Mam Vidyalaya Sanskrit Nibandh

विद्यालस्य अनुशासनम

  1. अनुशासनं विना किमपि कार्यं कापि वा व्यवस्था सम्यक् न प्रचलति ।
  2. अनुशासनपराणां जनानां सर्वे सकारम्भाः सफलाः भवन्ति ।
  3. अनुशासनस्य पाठं प्रकृतिः प्रददाति ।
  4. सूर्यः सदैव अनुशासने तिष्ठति, अत एव यथा समयम् उदेति यथासमयं च अस्तमेति ।
  5. चन्द्रमाः अपि अनुशासने तिष्ठन् क्षीयते वर्धते च ।
  6. अस्माकं विद्यालयस्य अनुशासनं सर्वैः स्तूयते ।
  7. तत्र सर्वेऽपि अध्यापकाः अनुशासनपराः सन्ति अत एव छात्राः अपि अनुशासनप्रियाः सन्ति ।
  8. तत्र यः अनुशासनं न परिपालयति असौ दण्डयः भवति ।
  9. अनुशासनस्य पाठशाला, वस्तुतः, गृहम् एव भवति ।
  10. ये बालकाः गृहे अनुशासनव्रताः ते विद्यालये अपि अनुशासनव्रताः भवितुम् अर्हन्ति ।
  11. अस्माकं प्रधानाचार्यः ब्रूते यः छात्रजीवने अनुशासनं पालयति तस्य सर्वम् अपि जीवनम् अनुशासनबद्धं भवति ।
  12. समुद्रः सर्वदा प्रकृतेः अनुशासने तिष्ठति अत एव असौ गंभीरः रत्नाकरः च कथ्यते ।
  13. अस्माकं विद्यालये एका अनुशासन परिषदः अस्ति ।
  14. समय-समये विद्यालयीयानुशासनस्य समीक्षा अपि भवति ।Mam Vidyalaya Sanskrit Nibandh

यह मेरा विद्यालय है। संस्कृत में कैसे लिखें?

यह मेरा विद्यालय है। को संस्कृत में ” एषः मम विद्यालयः अस्ति। ” लिखते हैं।

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉पर्यायवाची शब्दClick Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Janmdin Ki Badhai Sanskrit Me, Vegetables Name in Sanskrit,

और पढ़ें संस्कृत में निबंध कैसे लिखें Mam Vidyalaya Sanskrit Nibandh प्रत्यय | Pratyaya सन्तोषः परम् सुखम् | Santosham Param Sukham Sanskrit Nibandha आतंकवाद का संस्कृत निबंध | Atankvad ka Sanskrit Nibandh

बायोग्राफी पढ़ें https://gkquiz.motivenews.net/ Mam Vidyalaya Sanskrit Nibandh

प्रश्न–संस्कृत में मम विद्यालय कैसे लिखते हैं?

उत्तर – संस्कृत में मम विद्यालय का निबंध लिखने के लिए सबसे पहले छोटे छोटे वाक्य बना लें, फिर उसका अनुवाद संस्कृत में कर लें जैसे _ मेरे विद्यालय का नाम गांधी विद्यामंदिर है (मम विद्यालयस्य नाम गान्धी विद्यामन्दिर अस्ति)

2 thoughts on “Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध”

Leave a Comment