वसन्तोत्सवः, वसन्त सुषमा , Holikotsav , होलिकोत्सवः, होलिकोत्सव, होलिकोत्सव निबन्ध संस्कृत में, होलिकोत्सव निबंध इन संस्कृत इन सभी तरह के टापिक पर निबंध लिखने को कहा जाय तो इसी प्रकार से लिखेगें।

Holikotsav in Sanskrit
भारतवर्षे चतुर्षु प्रमुखतमेषु पर्वसु वा उत्सवेषु होलिकोत्सवः अथवा वसन्तोत्सवः हर्षेण जनमानसमा-दोलनयन्, उल्लासेन विह्वलयन्, प्रमोदेन नर्तयन्, शरीरेषु मनसु चाभिनवप्राणशक्तिं सञ्चारयन् प्रत्येकस्मिन् वर्षे फाल्गुनमासस्य पूर्णिमा तिथौ समागच्छति । भौगोलिक परिस्थित्यनुसारं फाल्गुनमासः बसन्तर्ती परिगण्यते । शिशिर ऋतोः शैत्याधिक्यानन्तरं समशीतोष्णवातावरणोपेतः फाल्गुनमासः समायाति मासेऽस्मिन् शैत्यस्य माधुर्यमनुभूयते । साम्प्रतं प्राकृतिक सौन्दर्यस्य प्राणिशरीरेषु नवाः प्राणाः सञ्चरन्ति । तेषु पल्लवाः सञ्जायन्ते। कवीनां कल्पना प्रखरा भवति । चित्रकाराणां तूलिका अभिनवचित्राणि रचयति । भगवता श्रीकृष्णेन तु गीतायाम् ‘ऋतुनां कुसुमाकरः’ इति उक्त्वा अस्य ऋतोः महत्त्वं प्रकटितम् । अतएव वसन्तः ऋतुराजः इति कथ्यते । वसन्तकाल एव मधुऋतुनाम्नाऽपि प्रसिद्धिं याति ।
पौराणिकी मान्यताऽस्ति यत्प्रहलादः दैत्यराजस्य हिरण्यकशिपोः पुत्रः भगवतः विष्णोः परमभक्तः आसीत् । हिरण्यकशिपुः नितरां नास्तिकः पापिष्ठः, सर्वज्ञमानी, आत्मानमेव ‘सर्वशक्तिमान्’ इति अनुभवन् स्वपुत्रकृता भगवतः विष्णोः पूजामर्चनां कथमपि सोढुं नाशक्नोत् । तेन स्वपुत्रस्य हननार्थम् अनेके उपायाः कृताः, तथापि मृत्युः तमणुमात्रमपि न अस्पृशत् । अन्ते हिरण्यकशिपुः स्वस्वसारं होलिकामादिशत् यत्सा प्रह्लादं स्वाङ्केनिवेश्य अनले तिष्ठेत् । सः विश्वासमकरोत् यद् ब्रह्माणः वरप्रभावात् होलिका तु नैवः धक्ष्यति एवञ्च प्रह्लादः सर्वभावेन दग्धः भविष्यति, किन्तु भगवतः विष्णोः भक्ताय अनलः शीतलः अभवत् तथा होलिकादाहः जातः ।
होलिकादाहस्य पश्चात् सर्वेजनाः होलिका स्थानं गच्छन्ति । होलिकां प्रणम्य परस्परं प्रेम्णा मिलन्ति, उरसा आलिङ्गन्ति च । प्रातः प्रतिपदायां प्रमोदोत्सवः समायोज्यते। परस्परं विविधाः रङ्गाः प्रक्षिप्यन्ते । सर्वथा भेदं विहाय स्त्रियः पुरुषान् नानावर्णेः रञ्जयन्ति। जनाः विजयामास्मिन् सेवन्ते, तदानीमुन्मत्ता इव प्रतीयन्ते । ब्रजस्य होलिकोत्सवः समग्रे एव भारते प्रसिद्धः । द्वितीयायां पुनः अभिनववसनैः परिधानैश्च विभूषिताः सन्तः स्वगृहेषु, प्रतिष्ठानेषु वा प्रमुखस्थलेषु अवतिष्ठन्ते । तत्र सर्वे वैरं विहाय मिलन्ति । अस्मिन् मिलनं नितरामावश्यकम्। वर्षाणां वैराणि दूरी भवन्ति तथा प्रेमपूर्ण व्यवहारे परिणमन्ति ।
Holikotsav का संस्कृत निबंध ,वसन्तोत्सवः, वसन्त सुषमा , Holikotsav , होलिकोत्सवः, होलिकोत्सव, होलिकोत्सव निबन्ध संस्कृत में, होलिकोत्सव निबंध इन संस्कृत
संस्कृत में निबंध कैसे लिखें | Sanskrit me nibandh kaise likhe Digitallycamera.com
31 thoughts on “Holikotsav | होलिकोत्सवः”