धेनु का संस्कृत में निबंध निम्न तरह से लिखेगें।
धेनु का संस्कृत में 10 लाइन

धेनु का निबंध संस्कृत में 15 लाइन
- अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति।
- धेनु अस्माकं माता अस्ति।
- अस्माकं देशे गौः मातृवत् पूज्या अस्ति।
- गौः एकः चतुष्पात पशुः अस्ति।
- अस्या : एक पुच्छम् भवति।
- अस्याः द्वे श्रंगे भवतः , चत्वार : पादाः भवति।
- गौः अस्मभ्यं मधुरं दुग्धं ददाति।
- गौः तृणचारी पशुः अस्ति।
- गौःअस्माकं बहुउपकारं करोति।
- गौदुग्धेभ्य: दधि :घृतम् च जायते।
- गोघृतं अतीव पवित्रं मन्यते।
- वृषभा: हलेन क्षेत्राणि कर्षन्ति।
- गोमयेन उपलानि निर्मीयन्ते।
- गोमयेन उर्वराशक्ति: वर्धते।
- उपलानां प्रयोग इंधने अपि भवति।
- गौः घासं – तृणं च खादति।
3 thoughts on “Sanskrit Nibandh Dhenu | गाय का संस्कृत में निबंध”