महाकवि भारवि का जीवन परिचय संस्कृत में | Mahakavi Bharavi

Mahakavi Bharavi

महाकवि भारवि का जीवन परिचय संस्कृत में (Mahakavi Bharavi)

Mahakavi Bharavi: महाकवि भारवि एकः प्रसिद्धः संस्कृतः कवी आसीत्, ये तेषां रचनाभिः संस्कृतस्य साहित्यं नवं प्रदत्तं चकार। तेषां जीवनं च रचनानि च संस्कृतस्य साहित्ये महत्वं आसं गच्छति। भारविणा जन्म एके ब्राह्मणकुले आसीत्। तेषां पितुः नाम विष्णुगुप्त आसीत् अथवा मातुः नाम भारवी आसीत्। तेषां बाल्यं च शैक्षिकं च बहुत् उदारं च ज्ञानवर्धकं च आसीत्।

भारविः तेषां काव्यरचनानि बहुत् क्षुद्रायां च काले कृतानि आसन्। तेषां प्रथमं काव्यरचनां ‘किरातार्जुनीयम्’ नामकं लिखितवान् यत् तेषां कलायाम् प्रमुखं रचनां मानीयते। भारवेः रचनानि संस्कृतस्य साहित्ये विभिन्नानि विषयाणि प्रति आसन्। तानि प्रेम, वीरता, धर्म, समाजच च अनेकानि काव्यरचनानि कृतानि आसन्। महाकवि भारविः तेषां जीवनकाले संस्कृतस्य साहित्यं एकं नवं दिशं ददात् तेषां च रचनानि आज भी संस्कृतस्य साहित्ये श्रेष्ठानि काव्यरचनानि गणीयन्ते।

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉पर्यायवाची शब्दClick Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Janmdin Ki Badhai Sanskrit Me

Leave a Comment