
Here’s an essay on Independence Day in Sanskrit, written in Devanagari script with a brief English translation for reference:
स्वातन्त्र्यदिनम् Independence Day in Sanskrit
भारतदेशस्य स्वातन्त्र्यदिनं प्रतिवर्षम् आषाढमासस्य पञ्चदशे दिनाङ्के (अगस्तमासे १५) आचर्यते। एतत् दिनं १९४७ तमे वर्षे ब्रिटिशशासनात् भारतस्य स्वातन्त्र्यप्राप्तेः स्मरणाय समर्पितम् अस्ति। अस्मिन् दिने सर्वे भारतीयाः राष्ट्रियगौरवं, एकतां, स्वातन्त्र्यसंग्रामे युद्धकर्तॄणां बलिदानं च स्मरन्ति।
स्वातन्त्र्यसंग्रामे महात्मागान्धिः, पण्डितजवाहरलालनेहरू, सुभाषचन्द्रबोसः, भगतसिंहः, चन्द्रशेखरआजादः इत्यादयः महानायकाः अग्रणीयां भूमिकां निर्वहन्ति स्म। तेषां साहसं, तपस्या, देशभक्तिः च भारतं स्वतन्त्रतायै नेतुं साहाय्यं कृतवती। तेषां प्रेरणया जनाः एकतां प्राप्य ब्रिटिशानां विरुद्धं सङ्घर्षं कृतवन्तः।
स्वातन्त्र्यदिनस्य उत्सवः दिल्लीनगरे राष्ट्रियस्तरे आयोज्यते। प्रधानमन्त्री ध्वजारोहणं कृत्वा राष्ट्रियगीतं गायति। सैनिकपरेडः, सांस्कृतिककार्यक्रमाः, पतङ्गोत्सवाः च देशे सर्वत्र दृश्यन्ते। त्रिवर्णध्वजः (केसरिया, श्वेतः, हरितः) नागरिकैः गृहेषु, विद्यालयेषु, सार्वजनिकस्थानेषु च धार्यते।
स्वातन्त्र्यं केवलं शासनात् मुक्तिः न, अपितु कर्तव्यपालनस्य, समाजस्य कल्याणस्य, राष्ट्रस्य प्रगतेः च दायित्वम् अस्ति। अस्माकं स्वातन्त्र्यं रक्षितुं वयं सर्वे एकताबद्धाः भवेम। यथा ऋग्वेदे उक्तम् –
“संगच्छध्वं संवदध्वं, सं वो मनांसि जानताम्”
(एकं गच्छत, एकं वदत, एकं मनसा चिन्तयत)
जयतु भारतम्! Independence Day in Sanskrit
English Summary:
India’s Independence Day is celebrated on August 15 every year to commemorate freedom from British rule in 1947. The essay highlights the sacrifices of freedom fighters like Gandhi, Nehru, Bose, Bhagat Singh, and Azad. It describes the national flag hoisting, parades, cultural events, and the importance of unity and responsibility. The conclusion quotes the Rigveda, emphasizing collective progress.कालिदास का संस्कृत में निबंध
Let me know if you need further refinements! 🙏