पर्यावरण पर संस्कृत निबंध || Essay on Environment in Sanskrit

पर्यावरण पर संस्कृत निबंध, Essay on Environment in Sanskrit पर्यावरण समस्या ,पर्यावरणम् ,पर्यावरणस्य महत्त्वम्, पर्यावरणस्य संरक्षणोपायाः , पर्यावरणस्य सुरक्षायाः महत्त्वम् , पर्यावरण रक्षणम् , पर्यावरण शुद्धिः , पर्यावरण संरक्षण आवश्यकता , पर्यावरण संरक्षणम् , पर्यावरण प्रदूषण का संस्कृत में निबंध इस प्रकार से लिखेंगे ।

Essay on Environment in Sanskrit,

Essay on Environment in Sanskrit

प्रकृत्या; तत्त्वजातं परितः आवृत्य संस्थितम्, अतः कारणात् तत्पर्यावरणं कथ्यते । कस्यपि देशस्य प्राकृतिक यद् वातावरणम्, तदैव तद् देशस्य पर्यावरणमुच्यते। मृत्स्ना जलवायु-वनस्पति-खग-कीटपतङ्ग जीवाणवः एते पर्यावरणस्य घटकाः सन्ति। सम्प्रति वैज्ञानिके युगे नवीनानाम् उद्योगानां विकासात् पर्यावरणम् असन्तुलित विकृतं च अभवत् । उद्योगशालाभ्यः निःसृतं दूषित जलं तत्परिवेषं दूषयति । दूषितं जलं प्रवहत् नद्याः जलमपि विकारयति। कोलाहलेनापि पर्यावरणे बहवो दोषाः समुत्पाद्यन्ते ।

मानवः अविवेकेन सलिलासु नदीषु मूत्रादिकं मालिन्यम्, औद्योगिकं रासायनिकं जल शवान् च प्रवाहयति सर्वमेतत् अतिभीतिकर प्रदूषणं कुरुते येन पेय जलं विषाक्तं भवति । परमाणु परीक्षणैः उद्योगशालायां तापैश्च महती ताप विकृतिः क्रियते। येन मानवः प्राणहराः दोषा प्रजायन्ते ।

प्रदूषणं शोधयितुं शासनेन महान्तः प्रयासाः क्रियन्ते । वृक्षारोपणैः संरक्षणैश्च पर्यावरण शुद्धः भवति । अस्माभिरपि पर्यावरणं शोधयितुं यथाशक्यं प्रयासः कर्त्तव्यः । पर्यावरणे शुद्धं जाते वयं सुखेन जीवितुं शक्नुमः । Essay on Environment in Sanskrit

इसे भी पढ़ें 👇👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Sanskrit Counting 1 to 100 digitallycamera.com

Leave a Comment