Sanskrit essay on Sharad Ritu | शरद ऋतु पर निबंध संस्कृत में

Sanskrit essay on Sharad Ritu | शरद ऋतु पर निबंध संस्कृत में , हेलो दोस्तों आज मैं आपको को शरद ऋतु का निबंध बहुत ही बेहतरीन तरीके से लिखकर पेश कर रहा हूं आशा है आपको ये बहुत पसंद आया होगा।

Sanskrit essay on Sharad Ritu

Sanskrit essay on Sharad Ritu

भारत देशः प्रकृतिकृपापात्रं वर्तते । अत्र प्रकृतिनटी सानन्दं रमते । भारतम् अलङ्कर्तुं षड्ऋतवः क्रमशः समायान्ति । सर्वे ऋतव: स्वं महत्त्वमधिकुर्वन्ति तेषु षड्ऋतुषु शरदृतुरपि एकः ऋतुरस्ति । ऋतुरयं मनोज्ञः, रमयः सुखदश्च वर्णितः। अयम् ऋतु आश्विनमासाद् आरम्भ आमासद्वयत् वर्तते ।

अस्यारम्भे कास पुष्पाणां निर्मलता अतीव शोभते । नद्यः, तडागाः, सरोवराश्च निर्मलजलसनाथाः मनोहराः प्रतिभान्ति । मार्गाः विपङ्का शोभन्ते। पक्वशालियुक्तानि क्षेत्राणि नेत्राणि आकर्षयन्ति। सपङ्कजाः सरोवराः अतीव राजन्ते । शरदः शोभा विलोक्य कवयः काव्यं सृजन्ति। अस्मिन् ऋतौ दिवसाः लघवः रजन्यश्च दीर्घाः भवन्ति । अत्र शाकानाम् फलानाञ्च आधिक्यं भवति । तानि स्वल्पमूल्येन उपलभ्यन्ते अतः निर्धनाः अपि तानि उपभोक्तुं शक्नुवन्ति । अयम् ऋतुः स्वास्थ्याय हितकरः भवति। कालिदासेन ऋतुरयमित्थं वर्णितः ।

शरदि कुसुमसङ्गाद् वायवो वान्ति शीताः ।

विगतजलदवृन्दाः दिग्विभागा मनोज्ञा ॥

विगतकलुषमभः क्षीणपङ्का क्षीणपङ्का धरित्री ।

विमलकिरणचन्द्रव्योमतारा विचित्रम् ।।

Sanskrit essay on Sharad Ritu

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉 संस्कृत निबंध सूची click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Sanskrit essay on Sharad Ritu

1 thought on “Sanskrit essay on Sharad Ritu | शरद ऋतु पर निबंध संस्कृत में”

Leave a Comment