Deepawali Par Nibandh Sanskrit me | दीपावली पर निबंध संस्कृत में

Diwali Essay in Sanskrit / दीवाली पर संस्कृत में निबंध

Essay on diwali in Sanskrit / दीपावली पर संस्कृत में निबंध

दीपावली का निबंध संस्कृत भाषा में // Diwali par Sanskrit mein nibandh

Deepawali Par Nibandh Sanskrit me

Deepawali Par Nibandh Sanskrit me

Deepawali Par Nibandh Sanskrit me : अस्माकं देशे भारतवर्षे बहवः उत्सवाः- धार्मिकाः, सामाजिकाः, राष्ट्रियाः केचिच्च महापुरुषजन्मोत्सवाः सन्ति। तेषु उत्सवेषु दीपावली महोत्सवः, होलिकोत्सवः रक्षाबन्धनं, ईद, स्वतन्त्रता दिवसः गणतन्त्रदिवसः, गान्धीजयन्ती आदयः प्रमुखाः सन्ति । दीपमालिका हिन्दूनां एकतमः पवित्रतमः धार्मिक उत्सवः अस्ति ।

कार्तिक मासस्य अमावस्यायां दीपावली महोत्सवः समायाति । भारते दीपावली महोत्सवस्यैकं विशिष्टं महत्त्वम् विद्यते। सुप्रसिद्धेषु चतुः संख्याकेषु महोत्सवेषु वैश्य – वर्गस्यायं महोत्सव इति कथयन्ति जनाः । ब्राह्मणानां यथा श्रावणी पर्व, क्षत्रियाणां दशहरा पर्व, शूद्राणाम् होलिका पर्व, वैश्यानां तथैव दीपावली पर्व, किन्तु नेढं शास्त्रमर्यादायामवस्थितः सिद्धान्तः। दीपावल्याः कतिपय दिवसपूर्वमेव जनाः नगराणिग्रामाश्चालंकुर्वन्ति स्वच्छयन्ति च । गृहाणि सुवया धवली कुर्वन्ति, मनोहरैश्चित्रैरन्यैश्च भित्तिकादीन्यलंकुर्वन्ति । दीपावल्या महोत्सवः बलिराज्ये समभवत् । देव प्रार्थनया भगवता वामनावतारमाकलय्य बलिराज्यमङ्गी- कृतमासीत्। भविष्योत्तर पुराणे प्रमाणं विद्यते-

पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् । ददावतिथिरिन्द्राय बलिं पाताल-वासिनम् ॥

दीपमालिका महोत्सवे बालाः स्त्रियः युवकाः सर्वेऽपि प्रसन्नाः भवन्ति । दीपानां पतयोऽपूर्वा कामपि शोभां दधते । मुम्बई प्रभृति बृहन्नगराणि च विद्युतोऽतिशयतेजसा देदीप्यमाना भवन्ति । अस्मिन् महामहनीये महोत्सवः एकः अपिस्थानं कृतवान्। केचन् मूर्खाः अस्मिन् दिने द्यूतक्रीडया अस्योत्सवस्य पवित्रतां दूषयन्ति स्वकीयं धनं विलोपयन्ति च । येऽत्रदिवसे द्यूतक्रीडया लक्ष्मीमधिगन्तुमीहन्ते ते कलङ्कभाजनानि सन्ति । http://anayasha.com

दीपावली कब है Essay On Diwali In Hindi : दिवाली पर निबंध हिन्दी में

इसे भी पढ़ें 👇👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit,

1 thought on “Deepawali Par Nibandh Sanskrit me | दीपावली पर निबंध संस्कृत में”

Leave a Comment