
Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध , आप को यहां पर “मेरा विद्यालय संस्कृत निबंध” (Sanskrit Essay on My School) शेयर कर रहे हैं। यह मम विद्यालय निबंध संस्कृत में (Vidyalay ka Sanskrit Mein nihandh) कक्षा 6 से 12 तक हर किसी के लिए मददगार साबित होंगे।
अगर आप को संस्कृत भाषा में निबंध लिखना नहीं आता है तो मेरा आर्टिकल Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें को पढ़कर ले सकते हैं।
कक्षा 6 से 8 तक के लिए मम् विद्यालय पर संस्कृत निबंध
आप को 5 से 10 लाइन में लिखने के लिए कहा जाय तो छोटे छोटे वाक्य बनाकर लिखें । इससे गलतियां बहुत कम होंगी । और नंबर अच्छे मिलेंगे ।
मम् विद्यालय निबंध संस्कृत में निबंध 5 से 10 वाक्य
- मम विद्यालयस्य नाम गान्धी विद्यामन्दिर अस्ति।
- मम विद्यालयः मम गृहात् एक किलोमीटर् दूरे अस्ति
- मम् विद्यालयस्य परिसरे अतीव विशालः वृक्षः अस्ति ।
- मम् विद्यालये बहवः छात्राः संति।
- मम् विद्यालये एक प्राचार्यः अस्ति।
- मम् विद्यालये बहवः अध्यापकः सन्ति ।
- मम् विद्यालये एका अध्यापिका अपि अस्ति।
- मम् विद्यालयः अतीव सुन्दरः वर्तते।
- मम् विद्यालयस्य छात्राः मेधाविनः सन्ति।
- मम् विद्यालये एकः प्रयोगशाला अस्ति ।
Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध (विस्तार से)
मम् विद्यालयस्य नाम गान्धी विद्यामन्दिर अस्ति । मम् विद्यालयः मम् गृहात् एक किलो मीटर दूरे अस्ति।मम् विद्यालयस्य परिसरे अतीव विशालः वृक्षः अस्ति । मम् विद्यालये बहवः छात्राः संति। मम् विद्यालये एक प्राचार्यः अस्ति। मम् विद्यालये बहवः अध्यापकः सन्ति । मम् विद्यालये एका अध्यापिका अपि अस्ति। मम् विद्यालयः अतीव सुन्दरः वर्तते। मम् विद्यालयस्य छात्राः मेधाविनः सन्ति। मम् विद्यालये एकः प्रयोगशाला अस्ति ।
मम् विद्यालये एकः प्रयोगशाला अस्ति। मम् विद्यालये एकः वाटिका अपि अस्ति।