Sanskrit Bhasha Nibandh In Sanskrit | संस्कृत भाषा पर निबंध संस्कृत में

Sanskrit Bhasha Nibandh In Sanskrit | संस्कृतभाषायाः महत्त्वं संस्कृतभाषा विश्वस्य प्राचीनतमासु समृद्धासु भाषासु अन्यतमा अस्ति । भारतस्य राष्ट्रभाषा अस्ति, विश्वस्य अन्येषु अनेकेषु देशेषु अपि एषा भाष्यते । साहित्य, विज्ञान, दर्शन, धर्म, क्षेत्रेषु संस्कृतभाषायाः महत्त्वपूर्णं योगदानम् अस्ति । संस्कृतभाषायाः महत्त्वं निम्नलिखितविन्दुभ्यः स्पष्टं भवति । साहित्यिकमहत्त्वम् : संस्कृतभाषायाः साहित्यम् अत्यन्तं समृद्धं विविधं च अस्ति । अस्मिन् वेद-उपनिषद-रामायण-महाभारत-पुराण-नाटक-काव्य-गद्य-आदि … Read more

Vachya Parivartan ke Niyam | वाच्य परिवर्तन के नियम

Vachya Parivartan ke Niyam कर्तृ वाच्य में वर्तमानकाल की क्रियाओ को यदि कर्मवाच्‍य में परिवर्तित किया जाता है तो क्रियाओ में निम्न प्रकार परिवर्तन होता है। जैसे – वाच्य परिवर्तन के नियम को नीचे विस्तार से समझाया गया है वाच्य परिवर्तन (Vachya Parivartan ke Niyam) वाक्य की उस दशा को वाच्य कहा जाता है जिससे … Read more

Sanskrit Nibandh Mam Priya Utsav | मम् प्रिय उत्सव पर संस्कृत में निबंध

Sanskrit Nibandh Mam Priya Utsav Sanskrit Nibandh Mam Priya Utsav: मम प्रियः उत्सवः दीपावली अस्ति। कार्तिक-अमावास्या-दिने आचरितः हिन्दु-उत्सवः अस्ति । अयं उत्सवः प्रकाशस्य, ज्ञानस्य, विजयस्य च प्रतीकम् अस्ति । दिवालीदिने जनाः नूतनवस्त्राणि धारयन्ति, गृहाणि अलङ्कृत्य मिष्टान्नं खादन्ति, परस्परं उपहारं च ददति । जनान् एकत्र आनयति, सुखस्य, उत्साहस्य च वातावरणं निर्माति इति उत्सवः अस्ति ।अतीव सुखदः … Read more

Mam Priya Neta Essay In Sanskit | मम् प्रिय नेता संस्कृत निबंध

Mam Priya Neta Essay In Sanskit Mam Priya Neta Essay In Sanskrit : महात्मा गान्धी मम प्रियः नेता अस्ति। सः भारतराष्ट्रस्य जनकः, विश्वस्य महान् स्वातन्त्र्यसेनानीषु अन्यतमः च आसीत् । तस्य जन्म १८६९ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के गुजरातराज्यस्य पोरबन्दरे अभवत् । तस्य पूर्णनाम मोहनदास करमचन्दगान्धी आसीत्। गान्धीजी अहिंसा सत्याग्रहस्य सिद्धान्ताधारितस्य स्वातन्त्र्य-आन्दोलनस्य नेतृत्वं कृतवान् । सः … Read more

Essay On Health In Sanskrit | स्वास्थ्य पर संस्कृत में निबंध

Essay On Health In Sanskrit Essay On Health In Sanskrit: स्वास्थ्यम् अस्माकं जीवनस्य महत्त्वपूर्णः पक्षः अस्ति। अस्माकं शारीरिकं, मानसिकं, सामाजिकं च कल्याणं प्रभावितं करोति । स्वस्थः व्यक्तिः स्वजीवनस्य पूर्णतया आनन्दं लब्धुं शक्नोति, समाजे सक्रियभूमिकां च कर्तुं शक्नोति । रोगाभावे एव स्वास्थ्यं न द्रष्टव्यम्। सकारात्मकेन सुखेन च जीवनेन सह सम्बद्धम् अस्ति । स्वस्थस्य व्यक्तिस्य निम्नलिखितगुणाः सन्ति … Read more

Essay On Varsha Ritu in sanskrit Language |  वर्षा ऋतु का निबंध संस्कृत में

Essay On Varsha Ritu in sanskrit Language वर्षस्य सुखदतमः ऋतुः वर्षाऋतुः भवति । अयं ऋतुः आषाढ-श्रावण-भादोन्-मासेषु पतति । अस्मिन् ऋतौ प्रकृतिः चरमस्थाने अस्ति । परितः हरितवर्णः अस्ति। वृक्षाः वनस्पतयः च नवपत्रपुष्पभारयुक्ताः भवन्ति । पक्षिणां कूजना सह वायुमण्डलं प्रतिध्वनितं भवति । वर्षाकाले मौसमः सुखदः भवति । वायुना शीतलता भवति। वर्षाजलं वनस्पतिवृक्षाणां च अमृतवत् । तेभ्यः नूतनं … Read more

Triphala Churna Ke Fayde Upyog Aur Nuksan In Hindi | त्रिफला चूर्ण का फायदा: आपके स्वास्थ्य का छोटा सा महानायक

Triphala Churna Ke Fayde Upyog Aur Nuksan In Hindi

Triphala Churna Ke Fayde Upyog Aur Nuksan In Hindi Triphala Churna Ke Fayde Upyog Aur Nuksan In Hindi: त्रिफला चूर्ण एक प्राकृतिक आयुर्वेदिक औषधि है जिसके कई महत्वपूर्ण फायदे होते हैं। इसे भारतीय आमलकी या हरड़ आमलकी या बिभितकी के नाम से भी जाना जाता है। इसका उपयोग पाचन शक्ति को बढ़ावा देने, आंत्र को … Read more