धेनु का संस्कृत में निबंध | Dhenu Nibandh In Sanskrit

Dhenu Nibandh In Sanskrit धेनुः एकः प्रकारः पशुः अस्ति यः भारते प्रचुररूपेण दृश्यते । क्षीरमांसगोबरार्थं पाल्यमानः पशुः । धेनू इत्यपि संस्कृते “गो” इति उच्यते । धेनूः चतुःपादैः चरति स्तनधारी पशुः । पृष्ठे पुच्छं शिरसि च शृङ्गद्वयम् । धेनूवर्णः श्वेतः, कृष्णः, कृष्णः वा भवितुम् अर्हति । धेनू शाकाहारी पशुः । तृणपत्राणि धान्यानि च भक्षयति । धेनूः … Read more

धेनु का निबंध संस्कृत में | Essay on Cow In Sanskrit

10 लाइन गाय पर निबंध संस्कृत में , Essay on Cow In Sanskrit , धेनु का संस्कृत में निबंध, धेनु का निबंध संस्कृत में इनमें से किसी भी तरह से लिखने के लिए आ सकता है । सबका निबंध एक ही तरह से लिखेगें। 10 लाइन गाय पर निबंध संस्कृत में (धेनु का निबंध संस्कृत … Read more