धेनु का निबंध संस्कृत में | Essay on Cow In Sanskrit

10 लाइन गाय पर निबंध संस्कृत में , Essay on Cow In Sanskrit , धेनु का संस्कृत में निबंध, धेनु का निबंध संस्कृत में इनमें से किसी भी तरह से लिखने के लिए आ सकता है । सबका निबंध एक ही तरह से लिखेगें।

Essay on Cow In Sanskrit

10 लाइन गाय पर निबंध संस्कृत में (धेनु का निबंध संस्कृत में 10 लाइन)

1. गौः सर्वश्रेष्ठ: पशुः अस्ति। 

2. गौः प्राचीनकालात् एव श्रेष्ठा इति मन्यते ।

3. वेदपुराणेषु अपि गौः श्रेष्ठा इति कीर्तिता।

4 .अस्माकं देशे गो पूज्यते।

5. गोजातयः अनेकाः सन्ति ।

6. अनेकवर्णेषु दृश्यते ।

7 .श्रेष्ठा जातिः सहिवालः अस्ति

8. गौः चत्वारः पादाः सन्ति।

9. अस्य द्वौ शृङ्गौ स्तः ।

10. अस्य दीर्घपुच्छं भवति ।

11. गौः अस्मभ्यं मधुरं दुग्धं ददाति।

12. अस्य घृतं बहु लाभप्रदम् अस्ति।

13. अस्य विष्ठा मूत्रं च सर्वे उपयोगिनो भवन्ति ।

14. गोमयेन उपलानि निर्मीयन्ते।

16. गोमयेन उर्वराशक्ति: वर्धते।

15. गोमयेन उपयोगः इन्धनरूपेण भवति ।

16. गोमूत्रात् आयुर्वेदिकं औषधं भवति ।

17. तस्य दुग्धात् दधिं घृतं च भवति ।

18. गोघृतं अतीव पवित्रं मन्यते ।

19. अस्माकं बहु हितं करोति।

20. वृषभाः हलेन क्षेत्राणि कर्षन्ति।

21. गोमयेन उपलानि निर्मीयन्ते।

22. उपलानां प्रयोग इंधने अपि भवति

23. यत् कृषिकार्याय उपयोगी भवति।

24.गौः तृणं - घासं च खादति।

25. गौः अस्माकं अतीव उपयोगी अस्ति।

26. अस्माकं देशे गोः माता इति मन्यते ।

Essay on Cow In Sanskrit (धेनु का निबंध संस्कृत में)

गौः सर्वश्रेष्ठ: पशुः अस्ति। गौः प्राचीनकालात् एव श्रेष्ठा इति मन्यते । वेदपुराणेषु अपि गौः श्रेष्ठा इति कीर्तिता। अस्माकं देशे गो पूज्यते। गोजातयः अनेकाः सन्ति । अनेकवर्णेषु दृश्यते । श्रेष्ठा जातिः सहिवालः अस्तिगौः चत्वारः पादाः सन्ति। अस्य द्वौ शृङ्गौ स्तः । अस्य दीर्घपुच्छं भवति । गौः अस्मभ्यं मधुरं दुग्धं ददाति। अस्य घृतं बहु लाभप्रदम् अस्ति। अस्य विष्ठा मूत्रं च सर्वे उपयोगिनो भवन्ति । गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। गोमयेन उपयोगः इन्धनरूपेण भवति । गोमूत्रात् आयुर्वेदिकं औषधं भवति । तस्य दुग्धात् दधिं घृतं च भवति । गोघृतं अतीव पवित्रं मन्यते । अस्माकं बहु हितं करोति। वृषभाः हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। उपलानां प्रयोग इंधने अपि भवति यत् कृषिकार्याय उपयोगी भवति। गौः तृणं – घासं च खादति। गौः अस्माकं अतीव उपयोगी अस्ति। अस्माकं देशे गोः माता इति मन्यते ।Essay on Cow In Sanskrit

10 लाइन गाय पर निबंध संस्कृत में , Essay on Cow In Sanskrit , धेनु का संस्कृत में निबंध, धेनु का निबंध संस्कृत में इनमें से किसी भी तरह से लिखने के लिए आ सकता है । सबका निबंध एक ही तरह से लिखेगें।

इसे भी पढ़ें 👇👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit

1 thought on “धेनु का निबंध संस्कृत में | Essay on Cow In Sanskrit”

  1. Pingback: Cow in Sanskrit

Leave a Comment