धेनु का संस्कृत में निबंध | Dhenu Nibandh In Sanskrit

Dhenu Nibandh In Sanskrit धेनुः एकः प्रकारः पशुः अस्ति यः भारते प्रचुररूपेण दृश्यते । क्षीरमांसगोबरार्थं पाल्यमानः पशुः । धेनू इत्यपि संस्कृते “गो” इति उच्यते । धेनूः चतुःपादैः चरति स्तनधारी पशुः । पृष्ठे पुच्छं शिरसि च शृङ्गद्वयम् । धेनूवर्णः श्वेतः, कृष्णः, कृष्णः वा भवितुम् अर्हति । धेनू शाकाहारी पशुः । तृणपत्राणि धान्यानि च भक्षयति । धेनूः … Read more