राष्ट्रभाषा हिन्दी का संस्कृत में निबंध || अस्माकं राष्ट्रभाषा

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध , अस्माकं राष्ट्रभाषा का निबंध निम्न प्रकार से लिखेगें। राष्ट्रभाषा हिन्दी का संस्कृत में निबंध हिन्दी भाषा विविधभाषा बहुले भारते राष्ट्रभाषा पदं भजते । अस्य कारणं हिन्दी भाषायाः देवनागरीलिपिः तथा अस्याः सरलता अस्ति। देवनागरी लिपिः विश्वस्य सुसरला तथा वैज्ञानिकी लिपिः विद्यते। सरलतायाः दृष्ट्या कापि भाषाः अस्याः समतां नैवाधिगच्छति। पाश्चात्याः … Read more