देवतात्मा हिमालयः | Devatatma Himalayah

Devatatma Himalayah, हिमालय:, हिमालय का संस्कृत निबंध इस प्रकार से लिखेंगे। Devatatma Himalayah Ka Sanskrit Nibandha हिमालयः भारतस्य उत्तरस्यां दिशि स्थितः संसारस्य पर्वतषु उत्तुङ्गतमस्यास्य गिरेः उच्छ्रिताः शिखरमालाः सर्वदा एव हिमाच्छादिताः तिष्ठन्ति तस्मात् एव अयं हिमालयः कथ्यते अस्य शिखराणि देशीयानां विदेशीयानां च आकर्षणकेन्द्राणि अपि वर्तन्ते हिमालयाएव गंगा-यमुना- शतद्रु-सरयु प्रमृतयः नद्यः निःसृत्य प्रवहन्ति । अस्य उपत्यकासु बहुप्रकाराणि … Read more