Essay On Varsha Ritu in sanskrit Language |  वर्षा ऋतु का निबंध संस्कृत में

Essay On Varsha Ritu in sanskrit Language वर्षस्य सुखदतमः ऋतुः वर्षाऋतुः भवति । अयं ऋतुः आषाढ-श्रावण-भादोन्-मासेषु पतति । अस्मिन् ऋतौ प्रकृतिः चरमस्थाने अस्ति । परितः हरितवर्णः अस्ति। वृक्षाः वनस्पतयः च नवपत्रपुष्पभारयुक्ताः भवन्ति । पक्षिणां कूजना सह वायुमण्डलं प्रतिध्वनितं भवति । वर्षाकाले मौसमः सुखदः भवति । वायुना शीतलता भवति। वर्षाजलं वनस्पतिवृक्षाणां च अमृतवत् । तेभ्यः नूतनं … Read more