महर्षि पतंजलि का जीवन परिचय संस्कृत में | Maharishi Patanjali

Maharishi Patanjali

Maharishi Patanjali; एतादृशाः बहवः महापुरुषाः प्राचीनभारते जातः, ये भारतीयसंस्कृतेः प्रकाशस्य च दूरं दूरं बहूनां देशेषु प्रसारितवन्तः । एतादृशेषु महान् ऋषिषु एकः “महर्षि पतञ्जलिः” अस्ति । अद्यतनयुगे सम्पूर्णे विश्वे योगः प्रसिद्धः जातः, कोटि-कोटिजनाः योग-करणेन लाभं प्राप्नुवन्ति । अस्य सम्पूर्णं श्रेयः “महर्षि पतञ्जलि” इत्यस्मै गच्छति । अद्य अस्य लेखस्य माध्यमेन वयं योगशास्त्रस्य जनकस्य महर्षि पतञ्जलिस्य विषये विस्तरेण … Read more