यह निबंध vidya dhanam sarva dhanam pradhanam, Vidyadhanam sarva dhanam pradhanam essay in Sanskrit, विद्याधनम् सर्व धनं प्रधानम् का बहुत ही सुंदर तरीके से लिखा गया है । आप इसे पढ़कर आसानी से लिख सकते हैं।
न चौरहार्य न च राजहार्यम् , न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धति एव नित्यम्, विद्या धनं सर्वधनप्रधानम् ॥
“विद्या धनं सर्वधनप्रधानम् ” यह उपरोक्त श्लोक का एक अंश है। इसका अर्थ होता है ” विद्या सभी धनों से सर्वश्रेष्ठ धन होती है , ना चोर चुरा सकता है और न राजा इसे चीन सकता है, न भाई बांट सकता है और नाही इसका कोई अतिरिक्त भार होता है। इसको जितना ही खर्च करो उतना ही दिन प्रतिदिन बढ़ती है।

Vidyadhanam sarva dhanam pradhanam essay in Sanskrit
Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम् ।विद्यते सद् असद् ज्ञानं अनया सा विद्या कथ्यते। विद्या विनयं ददाति । विनयात् पात्रता प्राप्यते पात्रत्वात् धनं प्राप्यते धनाद् धर्मं प्राप्यते तत्पश्चात् सुखं लभते ।
यदुक्तम्–
विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनमाप्नोति धनाद् धर्मस्ततः सुखम्॥
अन्यं धनं व्यये कृते नश्यति किन्तु विद्याधनं व्यये कृते वर्धते । विद्याधनं चौरोऽपि चोरयितुं न शक्नोति, नृपः अपहर्तुं न शक्नोति । अन्य सुवर्णादिकं धनं भ्रातृषु विभज्यते किन्तु विद्याधनं भ्रातृषु न विभज्यते।केन कविना सत्यमेव उक्तम्-
न चौरहार्य न च राजहार्यम् , न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धति एव नित्यम्, विद्या धनं सर्वधनप्रधानम् ॥
Vidyadhanam sarva dhanam pradhanam essay in Sanskrit
विद्यया शोभा भवति। विद्ययैव मनुष्यः ज्ञानार्जनम् करोति । विद्या बुद्धेः मूर्खतां हरति । विद्या दिशासु कीर्तिम् प्रसारयति। विद्या विदेशगमने स्वबन्धुजनः भवति । अतएव विद्याविहीनः जनः पशुः भवति । विद्यासर्वस्य भूषणम् अस्ति। विद्या गुरूणां गुरुः ।विद्या निराय धनं ददाति, यशः ददाति, सुखं ददाति, सम्मानं च ददाति। अन्यानि धनानि सञ्चयात् पुष्टतां वृद्धिं च यान्ति । परञ्च विद्याधनं सञ्चयात् पुष्टतां वृद्धिं च यन्ति परञ्च विद्याधनं सञ्चयात् अदानात् वा नित्यं क्षयं याति । विद्यायाः कोशः अपूर्वः अद्भुतः च । विद्यया एव विदुषः नरस्य सर्वत्र सम्मानः भवति ।
विद्याप्रभावेण एव ऋषयः मुनयः विद्वान्सः कवयश्च अमराः जाताः । विद्या कल्पलता इव सर्वकार्यसाधिका अस्ति। विद्या माता इव रक्षति, पिता इव हिते नियुङ्क्ते, कान्ता इव खेदम् अपनयति । विद्या सर्वसुखानां कारणम् अस्ति। विद्या लक्ष्मीं तनोति । विद्यया एव यशः वर्धते । राजा तु स्वदेशे पूज्यते, परन्तु विद्वान् सर्वत्र पूज्यते।विद्यायां देशस्यापि प्रतिबन्ध नास्ति । राजानोऽपि तस्याः पुरस्तात् नतमस्तकाः भवन्ति- ‘स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।’विद्या मानवाय यशः प्रददाति, सुखं सम्मानं च यच्छति। विद्यया शोभा भवति, विद्यया एव मानवः ज्ञानार्जनं करोति। मानवजीवने विद्या तु एका कल्पलता वर्तते ।
रूपयौवनसम्पन्नोऽपि विद्याविहीनः जनः न शोभते । राजसु विद्या एव पूज्यते धनं न पूज्यते ।विद्याविहीनः मानवः पशुतुल्यः भवति । मानवजीवने विद्याधनं श्रेष्ठ धनम् अस्ति । अतः सर्वे जनाः स्वपुत्र-पौत्रान् पुत्रीश्च सम्यग् रूपेण पाठयेयुः। वर्तमानसमये तु विद्यायाः अतीव आवश्यकता वर्तते। सत्यमेव उक्तम्-
‘विद्याधनं सर्वधनं प्रधानम्।’।
Vidyadhanam sarva dhanam pradhanam essay in Sanskritपर्यावरण पर संस्कृत में निबंध | Environment Essay in Sanskrit language ,Sanskrit me nibandh kaise likhe | संस्कृत में निबंध कैसे लिखें
प्रश्न – किम धनम् सर्व प्रधानम्?
उत्तर– विद्याधनम् सर्व धनं प्रधानम् ।
प्रश्न – विद्याधनम् सर्व धनं प्रधानम् का अर्थ हिंदी में क्या होता है?
उत्तर– इसका अर्थ होता है ” विद्या सभी धनों से सर्वश्रेष्ठ धन होती है , ना चोर चुरा सकता है और न राजा इसे चीन सकता है, न भाई बांट सकता है और नाही इसका कोई अतिरिक्त भार होता है। इसको जितना ही खर्च करो उतना ही दिन प्रतिदिन बढ़ती है।
इसे भी पढ़ें 👇👇👇
👉देवतात्मा हिमालयः का संस्कृत में निबंध | Click Here |
👉पर्यायवाची शब्द | Click Here |
👉होलिकोत्सवः का संस्कृत में निबंध | Click Here |
👉तीर्थराज प्रयागः का संस्कृत में निबंध | Click Here |
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंध | Click Here |
👉संस्कृत में सभी फलों के नाम | Click Here |
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहित | Click Here |
👉शब्द रूप संस्कृत में | Click Here |
👉संस्कृत में निबंध कैसे लिखें | Click Here |
👉इसे भी पढ़ें | Click Here |
👉लहसन खाने के फायदे | क्लिक करें |
Sanskrit Nibandh Pustakam | संस्कृत निबंध पुस्तकम् motivenews.net Biographyrp.com . digitallycamera.com sarkarijobfinde.com/index.php/2022/12/28/airport-authority-of-india/Vidyadhanam sarva dhanam pradhanam essay in Sanskrit | विद्याधनम् सर्व धनं प्रधानम् Sanskrit me Nibandh
арматуры https://dlgjf.ru.