वेदोऽखिलो

वेदोऽखिलो , धर्ममूलम् वेदोऽखिलो धर्ममूलम् का संस्कृत में निबंध निम्न प्रकार से लिखा जाएगा ।

वेदोऽखिलो धर्ममूलम् का संस्कृत में निबंध

  1. वेदोऽखिलो धर्ममूलम् इत्याह मनुः ।
  2. वेदः धर्मे प्रमाणम्–इति अस्य वाक्यस्य अर्थः भवति ।
  3. वेदाः चत्वारः सन्ति ऋग्वेदः, यजुर्वेदः, अथर्ववेदः, सामवेदः इति ।
  4. वेदः भारतीय धर्मसंहिता अस्ति ।
  5. वेदमूलाः स्मृत्यः अपि धर्मे प्रमाणम् इत्यत्र न कापि शङ्का कार्या ।
  6. येऽपि वेदमूला ग्रन्था उपनिषदादयः ते सर्वेऽपि धर्ममूलाः सन्ति ।
  7. वेदोनाम सर्वज्ञानमयः, सर्वेषां च धर्माणाम् आकारः ।
  8. महाभारते उक्तं यद् असौ एव धर्मः यो अन्यस्य धर्मस्य विरोधं न करोति ।
  9. धर्मम् अवलम्ब्य अथत्वे जनाः परस्परां घृणाम् उत्पादयन्ति ।
  10. सर्वेषु सम्प्रदायेषु मूलभूतः धर्मः तु एकः एव ।
  11. . धारणाद् धर्मः प्रतिष्ठाम् आप्नोति ।
  12. अतएव ‘मातृदेवोभव’, ‘पितृदेवोभव’, ‘आचार्यदेवोभव’ इत्याद्यादेशाः धर्मव्यवस्थापकाः एव सन्ति ।
  13. सत्यं वद् धर्मं चर-इत्यादि वाक्य जनानां धर्ममूलत्वं अविरुद्धम् एव ।
  14. मनुना यः कश्चिद् अपि धर्मः प्रतिपादितः स सर्वोऽपि वेदे अभिहितः अस्ति ।
  15. धर्मस्य आडम्बराद् मुक्तिः नितराम् आवश्यकी ।

kisi ka jiwan parichay padhen

Leave a Comment