Cow in Sanskrit

Cow in Sanskrit: The Sanskrit word for “cow” is धेनुः : “गाय” के लिए संस्कृत शब्द धेनुः ( धेनुः ) है, जो एक स्त्रीवाचक संज्ञा है। गो (गो) शब्द भी गाय के लिए एक शब्द है, लेकिन यह अधिक सामान्य है और किसी भी गोजातीय जानवर को संदर्भित कर सकता है।

Cow in Sanskrit

Cow in Sanskrit

गौः सर्वश्रेष्ठ: पशुः अस्ति। गौः प्राचीनकालात् एव श्रेष्ठा इति मन्यते । वेदपुराणेषु अपि गौः श्रेष्ठा इति कीर्तिता। अस्माकं देशे गो पूज्यते। गोजातयः अनेकाः सन्ति । अनेकवर्णेषु दृश्यते । श्रेष्ठा जातिः सहिवालः अस्तिगौः चत्वारः पादाः सन्ति। अस्य द्वौ शृङ्गौ स्तः । अस्य दीर्घपुच्छं भवति । गौः अस्मभ्यं मधुरं दुग्धं ददाति। अस्य घृतं बहु लाभप्रदम् अस्ति। अस्य विष्ठा मूत्रं च सर्वे उपयोगिनो भवन्ति । गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। गोमयेन उपयोगः इन्धनरूपेण भवति । गोमूत्रात् आयुर्वेदिकं औषधं भवति । तस्य दुग्धात् दधिं घृतं च भवति । गोघृतं अतीव पवित्रं मन्यते । अस्माकं बहु हितं करोति। वृषभाः हलेन क्षेत्राणि कर्षन्ति।






Is there anything else I can help you with?digitallycamera.com Sadachar Nibandh in Sanskrit || सदाचार का संस्कृत में निबंध Cow in Sanskrit

6 thoughts on “Cow in Sanskrit”

Leave a Comment