देवतात्मा हिमालयः | Devatatma Himalayah

Devatatma Himalayah, हिमालय:, हिमालय का संस्कृत निबंध इस प्रकार से लिखेंगे। Devatatma Himalayah Ka Sanskrit Nibandha हिमालयः भारतस्य उत्तरस्यां दिशि स्थितः संसारस्य पर्वतषु उत्तुङ्गतमस्यास्य गिरेः उच्छ्रिताः शिखरमालाः सर्वदा एव हिमाच्छादिताः तिष्ठन्ति तस्मात् एव अयं हिमालयः कथ्यते अस्य शिखराणि देशीयानां विदेशीयानां च आकर्षणकेन्द्राणि अपि वर्तन्ते हिमालयाएव गंगा-यमुना- शतद्रु-सरयु प्रमृतयः नद्यः निःसृत्य प्रवहन्ति । अस्य उपत्यकासु बहुप्रकाराणि … Read more

Holikotsav | होलिकोत्सवः

वसन्तोत्सवः, वसन्त सुषमा , Holikotsav , होलिकोत्सवः, होलिकोत्सव, होलिकोत्सव निबन्ध संस्कृत में, होलिकोत्सव निबंध इन संस्कृत इन सभी तरह के टापिक पर निबंध लिखने को कहा जाय तो इसी प्रकार से लिखेगें। Holikotsav in Sanskrit भारतवर्षे चतुर्षु प्रमुखतमेषु पर्वसु वा उत्सवेषु होलिकोत्सवः अथवा वसन्तोत्सवः हर्षेण जनमानसमा-दोलनयन्, उल्लासेन विह्वलयन्, प्रमोदेन नर्तयन्, शरीरेषु मनसु चाभिनवप्राणशक्तिं सञ्चारयन् प्रत्येकस्मिन् … Read more

प्रत्यय | Pratyaya

प्रत्यय , Pratyaya , प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहित इस पोस्ट में बहुत ही अच्छे तरीके से समझाया गया है। प्रत्यय किसे कहते हैं ? pratyay kise kahate hain ? pratyay kise kahate hain , pratyay ,जो वर्ण या समूह किसी धातु या शब्द के अन्त में जुड़कर नये … Read more

सन्तोषं परम् सुखम् | Santosham Param Sukham Sanskrit Nibandha

संतोष एव पुरुषस्य परमम् निधानम् ,सन्तोषः परम् सुखम् , Santosham Param Sukham ka Sanskrit Nibandha , संतोष ही सबसे बडा सुख है का निबन्ध संस्कृत में दिया गया है। Santosham Param Sukham Sanskrit Nibandha अयमेव सर्वेषां सुखानां मूलमस्ति । सन्तोषः पुरुषस्य महद् धनं कथ्यते । सन्तोषरूपे धने प्राप्ते सति सर्वाणि धनानि प्राप्तानि भवन्ति। सन्तोषेण मानवाः … Read more

तीर्थराज प्रयागः | Tirtharaj Prayag Sanskrit Nibandha

प्रयागवर्णनम्स , तीर्थराजो जयति प्रयागः, Tirtharaj Prayag Sanskrit Nibandha, तीर्थराज प्रयागः आदि का संस्कृत निबंध लिखने को मिले तो इसी प्रकार से लिखेगें। Tirtharaj Prayag Sanskrit Nibandha अस्मिन् देशे अनेकानि तीर्थस्थलानि सन्ति यथा— केदारनाथ-बद्रीनाथ- द्वारिका – जगन्नाथपुरी- रामेश्वर- हरिद्वार-काशी-प्रयाग- प्रभृतीनि प्रसिद्धानि तीर्थानि सन्ति । प्रयागः सर्वेषु तीर्थेषु श्रेष्ठः अस्ति अतएव प्रयागराजः तीर्थानां राजा कथ्यते । … Read more

आतंकवाद का संस्कृत निबंध | Atankvad ka Sanskrit Nibandh

Atankvad ka Sanskrit Nibandh ,आतंकवादः , भारतवर्ष आतंकवादः , आतंकवाद समस्या समाधानश्व , आतंकवादः देशस्य च अखण्डता , आतंकवादयम् , आतंकवादोन्मूलनम् हिंसात्मकाः गतिविध्यः एव आतंकवादः इति । Atankvad ka Sanskrit Nibandh इमे गतिः केन पुरुषेण समूहेन वा सत्तापक्षे बलपूर्वकं क्रियते। मैं चैन-कैम प्रकारेण स्व इच्छा पूरयितुं प्रथमं कुर्वन्ति राजनीतिक स्वीकारादिनः तेषां च संगठनः हिंसायाः अपहरणा … Read more

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध || अस्माकं राष्ट्रभाषा

राष्ट्रभाषा हिन्दी का संस्कृत में निबंध , अस्माकं राष्ट्रभाषा का निबंध निम्न प्रकार से लिखेगें। राष्ट्रभाषा हिन्दी का संस्कृत में निबंध हिन्दी भाषा विविधभाषा बहुले भारते राष्ट्रभाषा पदं भजते । अस्य कारणं हिन्दी भाषायाः देवनागरीलिपिः तथा अस्याः सरलता अस्ति। देवनागरी लिपिः विश्वस्य सुसरला तथा वैज्ञानिकी लिपिः विद्यते। सरलतायाः दृष्ट्या कापि भाषाः अस्याः समतां नैवाधिगच्छति। पाश्चात्याः … Read more

वेदोऽखिलो

वेदोऽखिलो , धर्ममूलम् वेदोऽखिलो धर्ममूलम् का संस्कृत में निबंध निम्न प्रकार से लिखा जाएगा । वेदोऽखिलो धर्ममूलम् का संस्कृत में निबंध kisi ka jiwan parichay padhen

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध , लिखने के लिए सबसे पहले उसके बारे मे अच्छी तरह सोच लें। टापिक बना लें। फिर लिखें। अगर ज्यादा जानकारी चाहिए तो संस्कृत में निबंध कैसे लिखें , को पढ़कर जान सकते हैं। Rakshabandhan Sanskrit Nibandh भारतदेशे उत्सवानाम् प्राचुर्यं वर्तते । अत्र अनेके उत्सवाः प्रचलन्ति । यथा … Read more

मम प्रिय भाषा संस्कृत निबंध | Mam Priya Bhasha Sanskrit Nibandha

मम प्रिय भाषा संस्कृत निबंध , Mam Priya Bhasha Sanskrit Nibandha, संस्कृतभाषायाः महत्वम् , अगर आप को इस विषय पर निबंध लिखने के लिए मिले तो बहुत ही ध्यान से छोटे छोटे वाक्यों में लिखें । इससे त्रुटियां नहीं होगी । Mam Priya Bhasha Sanskrit Nibandha 1.संस्कृतम् अस्माकं प्रियभाषा अस्ति। 2. अतीव प्राचीना विश्वस्य भाषा … Read more