सदाचारः| Sadachar
सदाचारः| Sadachar ,आचारः परमो धर्मः, आचारः प्रथमो धर्मः, शीलं परं भूषणम्, उत्तमजीवनस्य सर्वोत्तमं साधनं सदाचार एव अस्ति। सदाचारवान् नरः सुखं प्राप्नोति । सत् आचरणमेव सदाचारः कथ्यते । स धार्मिको, बुद्धिमान् दीर्घायुष्च भवति। यथा सत्पुरुषाः आचरन्ति तथैव आचरणमपि सदाचारः उच्यते। यथा माता पितरौ गुरूणां च आज्ञायाः पालनं बन्दनम् च अहिंसा, परोपकारः, नम्रता, दयादयश्च। आचाराल्लभते ह्यायुराचारादिप्तिताः प्रजाः। … Read more