Satsangati Par Nibandh | सत्सङ्गतिः कथय किं न करोति पुंसाम्

Satsangati Par Nibandh | सत्सङ्गतिः कथय किं न करोति पुंसाम् ,सत्संगति पर निबंध sanskrit, सतां सद्भिःसंगः कथमपि हि पुण्येन भवति । सतां जनानां सङ्गतिः ‘सत्सङ्गतिः’ कथ्यते। सत्सङ्गतिः जनानां सर्वकार्य साधिका इति सुनिश्चितम्। मानवः सामाजिक विशेषः अतः समाजं बिना तस्य किमपि महत्त्वं न विद्यते । Satsangati Par Nibandh अर्थ :-मुझे बताओ कि संतों के साथ पुरुषों … Read more