Sanskrit Bhasha Nibandh In Sanskrit | संस्कृत भाषा पर निबंध संस्कृत में

Sanskrit Bhasha Nibandh In Sanskrit | संस्कृतभाषायाः महत्त्वं संस्कृतभाषा विश्वस्य प्राचीनतमासु समृद्धासु भाषासु अन्यतमा अस्ति । भारतस्य राष्ट्रभाषा अस्ति, विश्वस्य अन्येषु अनेकेषु देशेषु अपि एषा भाष्यते । साहित्य, विज्ञान, दर्शन, धर्म, क्षेत्रेषु संस्कृतभाषायाः महत्त्वपूर्णं योगदानम् अस्ति । संस्कृतभाषायाः महत्त्वं निम्नलिखितविन्दुभ्यः स्पष्टं भवति । साहित्यिकमहत्त्वम् : संस्कृतभाषायाः साहित्यम् अत्यन्तं समृद्धं विविधं च अस्ति । अस्मिन् वेद-उपनिषद-रामायण-महाभारत-पुराण-नाटक-काव्य-गद्य-आदि … Read more