आतंकवाद का संस्कृत निबंध | Atankvad ka Sanskrit Nibandh

Atankvad ka Sanskrit Nibandh ,आतंकवादः , भारतवर्ष आतंकवादः , आतंकवाद समस्या समाधानश्व , आतंकवादः देशस्य च अखण्डता , आतंकवादयम् , आतंकवादोन्मूलनम् हिंसात्मकाः गतिविध्यः एव आतंकवादः इति

Atankvad ka Sanskrit Nibandh

इमे गतिः केन पुरुषेण समूहेन वा सत्तापक्षे बलपूर्वकं क्रियते। मैं चैन-कैम प्रकारेण स्व इच्छा पूरयितुं प्रथमं कुर्वन्ति राजनीतिक स्वीकारादिनः तेषां च संगठनः हिंसायाः अपहरणा बम विस्फोटकानां च मार्गान् आश्रित्य प्रशासन आम प्रयासं कुर्वन्ति। आतंकवादः राजनीतिक महत्त्वाकांक्षाणां सुपरिणामः। धारतवर्षे पंजाब- कश्मीर-अयम- अन्यश्च पूर्वोत्तराणां राज्यानां आतंकवादिनः स्वगतिविषयः कुर्वन्ति स्म। विश्वस्य अनेक देशाः आतंकवादिभिः जायन्ते। श्रीलंका लिट्टे’ इति नाम्ना प्रसिद्ध आतंकवादिनः स्वोद्देश्य आपूरयितुं संलग्नाः तु रूस देशस्य चेचन्यायां आतंकवादिनः संलग्नाः आतंकवादः न तु केवलं भारतस्येव समस्या अपितु संसारस्य अनेकाः देशाः अस्या: समस्यायाः असिताः सन्ति।

2001 ईस्वीये वर्षे सितम्बर मासस्य एकादशायां तारिकायां आतंकवादिनः अमेरिकादेशस्य टियनटाच पेंटागने च वायुयानेन विनाशं अकुर्वन्। आतकं परिसमाप्तुं अस्य मूलेषु प्रहारं कर्तव्यम् । आतंकवादिनां संगठनानाम् असमूलनश्येत्। आतंकवादः सर्वदृष्टया निन्दनीयं त्याज्यम् अस्ति। गान्धि महोदयस्य अस्मिन् देशे आतंकवाद न कोऽपि स्थानम् अस्ति। Atankvad ka Sanskrit Nibandh

स्वतन्त्रता-दिवसः अथवा, स्वातन्त्र्यफलम् का संस्कृत निबंध

ईसवीये 1947 तमे वर्षे अगस्तमासस्य पञ्चदशे दिवसे अस्माकं श्रेष्ठः देशः स्वतंत्राऽभूत् । अस्मिन्नेव दिवसे आंग्लशासकाः शासनसूत्रम् अस्माकं देशस्य नेतॄणां हस्तेषु समर्प्य स्वदेशं गताः । तस्मिन् दिनं वयं स्वतन्त्रताः अभूम ? इदमेव तद् दिनम् आसीत्, अस्माकं पूर्वजाः महतं बलिदानम् अकुर्वन् । बहवः कारागारेषु असह्यानि कष्टानि । अनेके यस्टिकाभिः प्रताड़िताः, अन्ये गुलिकाभिः हताः, अन्ये च बहवः शूलमारोप्य हताः । बहुना मूल्येन प्राप्ता स्वतन्त्रता सर्वेषां देशवासिनां कृते महत् उत्सवस्य विषयऽभवत् ।

उपरिवर्णिते स्वतंत्रता दिवसे सर्वस्मिन् देशे महान् उत्सवः समजायत । प्रसन्ना भारतीयाः आनन्दमग्नाः हर्षेण उन्मत्ता आसन् । सर्वेषु राजकीय कार्यालयेषु त्रिवर्णोध्वजः समुच्छ्रितः । सर्वत्र ग्रामेषु च स्थाने-स्थाने उत्सवाः अभवन्, मिष्ठान्नानां वितरणम्, नर्तनम्, गानं च यत्र-तत्र भवन्ति स्म । जनाः दीपावलीभिः गृहाणि प्रकाश्य स्वहर्षातिशयं सूचितवन्तः । नगराणां ग्रामाणां च विचित्रैव शोभासीत्। स्वतंत्र भारतराष्ट्रस्य प्रथमः प्रधानमंत्री पंडित जवाहरलाल नेहरू: राजधान्यां लोहितवर्णे दुर्गे त्रिवर्णध्वजम् उच्छ्रितं कृत्वा भारतीयस्वतन्त्रतायाः घोषणाम् अकरोत् । ततः प्रभृति अगस्तमासस्य पञ्चदशः दिवसः अस्माकं देशस्य महत् राष्ट्रिय पर्व सञ्जातम्, यत् प्रतिवर्ष ध्वजारोहणम् कृत्वा स्वतन्त्रता दिवसरूपेण सम्पूर्णे देशे सम्मानितं भवति ।

आधुनिके तु समये प्रतिवर्षं स्वातन्त्र्योत्सवः सम्पूर्णे देशे भवति । प्रातः छात्राणां ‘प्रभात फेरी’ कार्यक्रमः भवति । ग्रामे ग्रामे नगरे-नगरे सभानाम् आयोजनम् भवति । सभासु नेतॄणां प्रेरणाप्रदानि भाषणानि भवन्ति ।

Rakshabandhan Sanskrit Nibandh | रक्षाबंधन संस्कृत निबंध ,संस्कृत में निबंध कैसे लिखें | Sanskrit me nibandh kaise likhe , Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध ,

biographyrp.com Atankvad ka Sanskrit Nibandh digitallycamera.com

1 thought on “आतंकवाद का संस्कृत निबंध | Atankvad ka Sanskrit Nibandh”

Leave a Comment