तीर्थराज प्रयागः | Tirtharaj Prayag Sanskrit Nibandha

प्रयागवर्णनम्स , तीर्थराजो जयति प्रयागः, Tirtharaj Prayag Sanskrit Nibandha, तीर्थराज प्रयागः आदि का संस्कृत निबंध लिखने को मिले तो इसी प्रकार से लिखेगें। Tirtharaj Prayag Sanskrit Nibandha अस्मिन् देशे अनेकानि तीर्थस्थलानि सन्ति यथा— केदारनाथ-बद्रीनाथ- द्वारिका – जगन्नाथपुरी- रामेश्वर- हरिद्वार-काशी-प्रयाग- प्रभृतीनि प्रसिद्धानि तीर्थानि सन्ति । प्रयागः सर्वेषु तीर्थेषु श्रेष्ठः अस्ति अतएव प्रयागराजः तीर्थानां राजा कथ्यते । … Read more