Tulsidas Biography In Sanskrit Language | तुलसीदास का जीवन परिचय संस्कृत में

Tulsidas Biography In Sanskrit Language : तुलसीदास जी का जीवन परिचय संस्कृत में बहुत ही सुन्दर तरीके से पेश किया गया है। आप संस्कृत में निबंध को याद करके लिख सकते हैं।

Tulsidas Biography In Sanskrit Language

Tulsidas Biography In Sanskrit Language

गोस्वामी तुलसीदास (१५३२-१६२३) महान् कवि, साधु, भक्त च आसीत् । सः हिन्दीसाहित्यस्य महान् निर्मातृषु अन्यतमः अस्ति, अद्यत्वे अपि तस्य कृतयः लोकप्रियाः सन्ति । तुलसीदासस्य जन्म उत्तरप्रदेशस्य कासगञ्जमण्डलस्य राजापुरग्रामे अभवत् । तस्य पिता आत्माराम दुबे, माता च हुलसीदेवी आसीत् । तुलसीदासस्य बाल्यकालः अनेकेषु कष्टेषु व्यतीतः । यदा सः १२ वर्षीयः आसीत् तदा तस्य माता मृता । तदनन्तरं तस्य पिता तं विधवागृहे त्यक्तवान् । तुलसीदासः काशीनगरे शिक्षणं समाप्य महान् विद्वान् अभवत् ।

तुलसीदासः अनेकानि ग्रन्थानि लिखितवान्, येषु “रामचरितमानस” इति प्रसिद्धा । रामचरितमानसः महाकाव्यः, यस्मिन् भगवतः रामस्य जीवनं कर्म च वर्णितम् अस्ति । रामचरितमानसः हिन्दीसाहित्यस्य सर्वोत्तमः ग्रन्थः इति मन्यते । एतदतिरिक्तं तुलसीदासः “कवितावली”, “दोहावली”, “विनयपत्रिका” “गीतावली” इत्यादीनि अन्ये बहवः ग्रन्थाः अपि लिखितवन्तः ।

तुलसीदासः महान् भक्तः आसीत्, सम्पूर्णं जीवनं भगवतः रामस्य भक्तिं प्रति समर्पितवान् । सः महान् साधुः अपि आसीत्, सः स्वज्ञानेन, आध्यात्मिकतायां च जनानां महतीं लाभं कृतवान् । तुलसीदासस्य जीवनं कार्याणि च अद्यत्वे अपि जनान् प्रेरयन्ति।

तुलसीदासस्य काश्चन प्रसिद्धाः ग्रन्थाः यथा ।

  • रामचरितमानस
  • कवितावली
  • दोहावली
  • विनय पत्रिका
  • गीतावलीरामलला नहछू
  • जानकी मंगल
  • पार्वती मंगल

तुलसीदासस्य रचनाः अतीव सुन्दराः आत्मानिष्ठाः च सन्ति। सः जनेभ्यः प्रेम, करुणा, दया, भक्तिः इति सन्देशं ददाति। तुलसीदासः महान् कविः, साधुः, भक्तः च आसीत् । सः हिन्दीसाहित्यं भारतीयसंस्कृतिं च समृद्धवान् ।

इन्हें भी पढ़ें 👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit

Leave a Comment