Holikotsav | होलिकोत्सवः

वसन्तोत्सवः, वसन्त सुषमा , Holikotsav , होलिकोत्सवः, होलिकोत्सव, होलिकोत्सव निबन्ध संस्कृत में, होलिकोत्सव निबंध इन संस्कृत इन सभी तरह के टापिक पर निबंध लिखने को कहा जाय तो इसी प्रकार से लिखेगें। Holikotsav in Sanskrit भारतवर्षे चतुर्षु प्रमुखतमेषु पर्वसु वा उत्सवेषु होलिकोत्सवः अथवा वसन्तोत्सवः हर्षेण जनमानसमा-दोलनयन्, उल्लासेन विह्वलयन्, प्रमोदेन नर्तयन्, शरीरेषु मनसु चाभिनवप्राणशक्तिं सञ्चारयन् प्रत्येकस्मिन् … Read more

तीर्थराज प्रयागः | Tirtharaj Prayag Sanskrit Nibandha

प्रयागवर्णनम्स , तीर्थराजो जयति प्रयागः, Tirtharaj Prayag Sanskrit Nibandha, तीर्थराज प्रयागः आदि का संस्कृत निबंध लिखने को मिले तो इसी प्रकार से लिखेगें। Tirtharaj Prayag Sanskrit Nibandha अस्मिन् देशे अनेकानि तीर्थस्थलानि सन्ति यथा— केदारनाथ-बद्रीनाथ- द्वारिका – जगन्नाथपुरी- रामेश्वर- हरिद्वार-काशी-प्रयाग- प्रभृतीनि प्रसिद्धानि तीर्थानि सन्ति । प्रयागः सर्वेषु तीर्थेषु श्रेष्ठः अस्ति अतएव प्रयागराजः तीर्थानां राजा कथ्यते । … Read more

Mam Vidyalaya Sanskrit Nibandh | मम् विद्यालय संस्कृत निबंध

Mam vidyalaya sanskrit nibandh | मम् विद्यालय संस्कृत निबंध ,मम विद्यालय निबंध इन संस्कृत , अस्माकम् विद्यालयः संस्कृत निबंध,संस्कृत निबंध विद्यालय, आप को यहां पर “मेरा विद्यालय संस्कृत निबंध” (Sanskrit Essay on My School) शेयर कर रहे हैं। यह मम विद्यालय निबंध संस्कृत में (Vidyalay ka Sanskrit Mein nihandh),मम विद्यालय निबंध इन संस्कृत, संस्कृत में … Read more