शब्द रूप संस्कृत में | Shabd Roop In Sanskrit

शब्द रूप संस्कृत , Shabd Roop In  Sanskrit , बालक, अस्मद् , युष्मद्, तद् , का शब्द रूप आदि के साथ साथ पोस्ट में बहुत सारे शब्दों के रूप संस्कृत भाषा में लिखा गया है ।

Shabd Roop In Sanskrit

Shabd Roop In  Sanskrit

1.बालक शब्द रूप

बालक का शब्द रूप निम्न प्रकार से लिखेगें। यह रूप बालक अकारान्त पुल्लिङ्ग है ।Shabd Roop In  Sanskrit

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाबालकःबालकौबालकाः
द्वितीयाबालकम्बालकौ बालकान्
तृतीयाबालकेनबालकेभ्याम्बालकैः
चतुर्थीबालकायबालकेभ्याम्बालकेभ्यः
पंचमीबालकात्बालकेभ्याम्बालकेभ्यः
षष्टीबालकस्यबालकायोःबालकानाम्
सप्तमीबालकेबालकायोःबालकेषु
संबोधनहे बालकःहे बालकौहे बालकाः
motivenews.net

2. युष्मद् – तू, तुम् ( तीनों लिङ्गं)

युष्मद् , तू, तुम् ( तीनों लिङ्गं) का रूप निम्न तरह से लिखेगें।Shabd Roop In  Sanskrit

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमात्वम्युवाम्यूयम्
द्वितीयात्वाम् /त्वायुवाम् /वाम्युष्मान् /वः
तृतीयात्वयायुवाभ्याम्युष्माभिः
चतुर्थीतुभ्यम्युवाभ्याम्युष्मभ्यम्/ वः
पंचमीत्वत्युवाभ्याम्युष्मत्
षष्टीतव /तेयुवयोः , वाम्युष्माकम् /वः
सप्तमीत्वयियुवयोःयुष्मासु
motivenews.net

3.अस्मद् शब्द रूप

अस्मद्, मैं, हम् यह तीनो लिंग में आता है , इनका रूप निम्न प्रकार से लिखेंगे। Shabd Roop In Sanskrit

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमाअहम्आवम्वयम्
द्वितीयामाम् , माआवम् , नौअस्मान् , नः
तृतीयामयाआवाभ्याम्अस्माभिः
चतुर्थीमह्यम् , मेआवाभ्याम्अस्मभ्यम् , नः
पंचमीमत्आवाभ्याम्अस्मत्
षष्टीमम् , मेआवयोः, नौअस्माकम् , नः
सप्तमीमयिआवयोःअस्मासु
motivenews.net

4. तद् पुंलिङ्ग का शब्द रूप

तद् , वह (पुंलिङ्ग) का शब्द रूप निम्न प्रकार से लिख सकते है।

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमासःतौते
द्वितीयातम्तौतान्
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पंचमीतस्मात्ताभ्याम्तेभ्यः
षष्टीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु
motivenews.net

5.तद् स्त्रीलिङ्ग का शब्द रूप

तद् – वह स्त्रीलिङ्ग का शब्द रूप निम्न प्रकार से लिखेगे ।

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमासातेताः
द्वितीयाताम्तेताः
तृतीयातयाताभ्याम्ताभिः
चतुर्थीतस्यैताभ्याम्ताभ्यः
पंचमीतस्याःताभ्याम्ताभ्यः
षष्टीतस्याःतयोःतासाम्
सप्तमीतस्याम्तयोःतासु
motivenews.net

6. यद् नपुंसकलिङ्ग

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमायत्येयानि
द्वितीयायत्येयानि
तृतीयायेनयाभ्याम्याभिः
चतुर्थीयस्मैयाभ्याम्याभ्यः
पंचमीयस्मात्याभ्याम्याभ्यः
षष्टीयस्यययोःयेषाम्
सप्तमीयस्मिन्ययोःयेषु
motivenews.net

7.तद् नपुंसकलिङ्ग का शब्द रूप

विभक्तिएकबचनद्विवचनबहुबचन
प्रथमातत्तेतानि
द्वितीयातत्तेतानि
तृतीयातेनताभ्याम्तैः
चतुर्थीतस्मैताभ्याम्तेभ्यः
पंचमीतस्मात्ताभ्याम्तेभ्यः
षष्टीतस्यतयोःतेषाम्
सप्तमीतस्मिन्तयोःतेषु
motivenews.net

Shabd Roop In Sanskrit

इसे भी पढ़ें

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Satsangati Par Nibandh

Shabd Roop In  Sanskrit और किसी का रूप पढ़ना हो तो कमेंट करके बताएं। हम आप को और जनकारी देगें।छात्र जीवनम् संस्कृत में निबंध | Chatra Jiwanam All Fruits name in Sanskrit | संस्कृत में सभी फलों के नाम

अगर किसी के जीवन परिचय के बारे में जानकारी लेना चाहते हैं तो पढें –Biographyrp.com digitallycamera.com

Leave a Comment