विद्यार्थी जीवन पर निबंध संस्कृत में | Essay on Life of Student in Sanskrit

इस पोस्ट में विद्यार्थी जीवन पर निबंध संस्कृत में , Essay on Life of Student in Sanskrit , छात्रजीवनम् या विद्यार्थी जीवनम् पर निबंध बहुत ही बेहतरीन तरीके से समझाया गया है ।

Essay on Life of Student in Sanskrit

Essay on Life of Student in Sanskrit

ब्रह्मचर्य, गार्हस्थ्यं, वानप्रस्थ, संन्यासश्चेति चत्वारः आश्रमाः सन्ति। ब्रह्मचर्याश्रमे बालकाः गुरुं समीपं गत्वा विद्याया अध्ययन कुर्वन्ति । स एव कालः विद्यार्थीजीवनम् कथ्यते । अस्मिन् आश्रमे छात्राः विद्याध्ययनं कुर्वन्ति स्म। विद्यार्थिजीवनम् अतिरमणीय अस्ति । मानवजीवनस्य कोऽपि भागः तादृशो नास्ति, यो विद्यार्थिजीवनस्य साम्यं कुर्यात्। एतस्मिन् बाल्यजीवने लवणतैलयोः चिन्ता न भवति नापि स्वपालनपोषणयोः । अस्मिन् काले बालः चिन्तारहितं भवति ।

अधुना विद्यार्थिजीवनम् शुल्कं दत्वा पठन्ति, परन्तु प्राचीनकाले विद्यार्थिनः गुरो सेवां कृत्वा एव पठन्तिस्म। वर्तमानकालस्य विद्यार्थिनं जीवनं बाह्याडम्बरपूर्णमस्ति । ते यथा कथञ्चि परीक्षां समुत्तीर्य कुत्राऽपि भृत्यपदं प्राप्य दग्धोदरपूर्णं भूत्वा स्वाध्ययनस्य कृतार्थतां मन्यन्ते।

ते येषु शास्त्रेषु परीक्षां समुत्तरन्ति तद्विषयकं पर्याप्त ज्ञानमपि न सम्पादयन्ति । अर्थादिबोधम् उपेक्ष्य ग्रन्थाक्षराण्यव रटन्तस्ते वस्तुतः पुस्तककीटाः एव सन्ति। आधुनिक विद्यार्थिजीवने संशोधनं आवश्यकम् अस्ति । येन विद्यार्थिनः स्वकर्त्तव्य कृत्वा गुरुभक्ताः भवेयुः बाह्याडम्बरं च परित्यज्य दत्ताबधानाः विद्या पठेयुः । यदैव ते शरीरसुखं परित्यज्य विद्याध्ययनं च करिष्यन्ति तदैव विद्वांसः भविष्यन्ति।

यतो हि सुखार्थिभिः विद्यादुष्प्राप्या तथा चोक्तम्-

सुखार्थिनः कुतो विद्या विद्यार्थिनः कुतो सुखम् । सुखार्थी वा त्यजेद् विद्या विद्यार्थी वा त्यजेत् सुखम् ॥

विद्यार्थी जीवन पर निबंध संस्कृत में | Essay on Life of Student in Sanskrit इसी प्रकार से लिखेगें।

इसे भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit

1 thought on “विद्यार्थी जीवन पर निबंध संस्कृत में | Essay on Life of Student in Sanskrit”

Leave a Comment