Sanskrit Essay on My Country India | अस्माकं देशः पर निबंध संस्कृत में

Sanskrit Essay on My Country India : अस्माकं देशः पर निबंध संस्कृत में बहुत ही बेहतरीन तरीके से कक्षा 11 व 12 के लिए तैयार किया गया है। इसे पढ़कर याद कर सकते हैं। यह निबंध अक्सर बोर्ड की परीक्षाओं में पूछा जाता है।

Sanskrit Essay on My Country India

Sanskrit Essay on My Country India

भारतम् अस्माकम् देशः अस्तिः। पर्वतानाम् राजा हिमालयः अस्य देशस्य प्रधानः पर्वतः अस्ति। सः अस्य उत्तरे मुकुटमणिरिव शोभते। रत्नाकरः सदा अस्य चरणौ प्रक्षालयति । ब्रह्मपुत्र गंगा-यमुना- सिन्धु-नर्मदा महानद्यादिनद्यः अस्य हृदयम् सिञ्चन्ति । अस्य प्राकृतिकी शोभा अनुपमा अस्ति। अत्र पण्णाम् सुन्दरः क्रमः अस्ति । चित्र विचित्रवर्णशाली सुगन्धपुष्पाणि बसन्ते संसारे अन्यत्र । नास्ति। शरदृतोः दुग्ध धवला चन्द्रिका अन्यत्र कुत्रास्ति न ।

अत्रत्य साहित्य दर्शनज्योतिषारायुर्वेदादीनि विश्वस्य प्राचीनतमानि साहित्यदर्शन-विज्ञानानि सन्ति । अत्रत्यऋग्वेदः विश्वस्य प्राचीनतमः लिखितग्रन्थः अस्ति । अत्रत्या संस्कृतिः विश्वस्य प्राचीनतमा संस्कृतिः अस्ति। वयमीदृशेसर्वश्रेष्ठ देशे जन्म लकवा धन्याः स्मः । इयं रमणीया भारतभूमिः धन्या । अस्या महिमा सर्वविदिता एव-

‘धन्योऽयं भारत देशो धन्येयं सुरभारती । तदुपासकाः वयं धन्याः अहो धन्यपरम्परा ॥ ‘

इयं खलु भारतभूमिः भगवतो नारायणस्य प्रियालीला स्थली बुद्ध – दयानन्द सदृशाः महात्मानः, कालिदास – भवभूति सदृशाः कवयश्च इमाम् एव भूमिं स्वजन्मना अलंचक्रुः । अस्मिन् देशे विविध धर्मावलम्बिनः, विविध वेश-भूषा धारिणः, विविध भाषा भाषिणः जनाः वसन्ति। एतत् एव अस्माकं देशस्य महत् वैशिष्ट्यम् अस्ति।

“वसुधैव कुटुम्बकम्” इत्यादि वेदोक्तवाक्यकदम्ब साफल्याय भगवता महात्मा बुद्धरूपेणावतारो गृहीतः। महात्मना बुद्धेनाखिले संसारे विश्वबन्धुत्वभावना प्रकटिता प्रेम व्यवहारश्च स्थापितः । अद्यापि जापान चीन-तिब्बतादि प्रदेशेषु बुद्ध ईश्वरवत् पूजितो विद्यते। गंगा-यमुना सरस्वति प्रभृतयः नद्यः स्वमधुर जलेन भारतवासिजनान् तर्पयन्ति हिमालयसदृशाः अगम्याः पर्वताः दुर्ग इव अत्र राजन्ते । Sanskrit Essay on My Country India

इन्हें भी पढ़ें 👇👇👇

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit

Sanskrit Essay on My Country India

Leave a Comment