Customise Consent Preferences

We use cookies to help you navigate efficiently and perform certain functions. You will find detailed information about all cookies under each consent category below.

The cookies that are categorised as "Necessary" are stored on your browser as they are essential for enabling the basic functionalities of the site. ... 

Always Active

Necessary cookies are required to enable the basic features of this site, such as providing secure log-in or adjusting your consent preferences. These cookies do not store any personally identifiable data.

No cookies to display.

Functional cookies help perform certain functionalities like sharing the content of the website on social media platforms, collecting feedback, and other third-party features.

No cookies to display.

Analytical cookies are used to understand how visitors interact with the website. These cookies help provide information on metrics such as the number of visitors, bounce rate, traffic source, etc.

No cookies to display.

Performance cookies are used to understand and analyse the key performance indexes of the website which helps in delivering a better user experience for the visitors.

No cookies to display.

Advertisement cookies are used to provide visitors with customised advertisements based on the pages you visited previously and to analyse the effectiveness of the ad campaigns.

No cookies to display.

परोपकारः संस्कृत निबंध | Paropkar ka Sanskrit Nibandh

परोपकारः संस्कृत निबंध | Paropkar ka Sanskrit Nibandh, परोपकारः पापाय परपीडनम् ,परोपकारः पुण्याय पापाय परपीडनम् इन सभी का निबंध निम्न प्रकार से लिखेंगे :

Paropkar ka Sanskrit Nibandh

परेषाम् उपकारमेव ‘परोपकारः’ इति कथ्यते । कतिपयाः पुरुषाः स्वार्थमेव सर्वप्रधानं गणयन्ति परेषां कृते किंचित् न कुर्वन्ति, परन्तु सर्वे एतादृशाः न सन्ति । केचन् महापुरुषाः परोपकारिणः भवन्ति । परोपकारमाचरतोऽप्यन्तःकरणे कश्चिदवर्णनीयः सन्तोषः समुत्पद्यते । परोपकारेणात्मा शान्तिं प्राप्नोति । सज्जनाः परोपकारेणैव प्रसन्नाः भवन्ति । परोपकारेणैव हृदयं पवित्रं सदयश्च भवति। परोपकारः हिन्दुसभ्यतायाः प्रधानमङ्गमस्ति । प्राचीनकालात् हिन्दुजातौ प्रसिद्धाः परोपकारशीला महानुभावाः अभवन्।

महान् परोपकारी दधीचिः आसीत् । स वृत्रासुर वधार्थं स्वअस्थीन्यपि अददात् । महाराजः शिवः कपोतरक्षार्थं स्वमासं श्येनाय प्रादात् । आधुनिकयुगे जवाहरलालनेहरूमहोदयः सर्वान् स्वार्थान् विहाय स्वदेशवासिनां हिताय प्रयत्नं कुर्वन् स्वजीवनमपि अमुञ्चत्। लोकोपकारः परोपकारिणां स्वभावसिद्धो धर्म इति । परोपकाराय दिनकरः तपति । नद्यो वहन्ति, मेघाः वषन्ति, चन्द्रो विराजते । परोपकारेणैव नूनं शरीरस्य शोभा भवति । कायक्लेशमनुभूयापि सन्तः करुणापराः परेषामुपकारमाचरन्ति । परोपकारिणः जना एव तडाग कूपादीन् खानयन्ति, उद्यानानि आरोपयन्ति, धर्मशालां पाठशालां च निर्मापयन्ति । अतः कथयितुं शक्यते यत् परोपकार भावनया एव अस्माकं, अस्माकं देशस्य वासिनाम् कल्याणं भवति । परोपकार भावनैव अस्माकं देशस्य च कल्याणः भवितुं शक्यते ।

👉देवतात्मा हिमालयः का संस्कृत में निबंध Click Here
👉होलिकोत्सवः का संस्कृत में निबंधClick Here
👉तीर्थराज प्रयागः का संस्कृत में निबंधClick Here
👉विद्याधनम् सर्व धनं प्रधानम् का संस्कृत में निबंधClick Here
👉संस्कृत में सभी फलों के नामClick Here
👉प्रत्यय किसे कहते हैं , परिभाषा, प्रकार और भेद उदाहरण सहितClick Here
👉शब्द रूप संस्कृत मेंClick Here
👉संस्कृत में निबंध कैसे लिखेंClick Here
👉इसे भी पढ़ें Click Here
👉लहसन खाने के फायदेक्लिक करें
Sanskrit Counting 1 to 100 digitallycamera.com Essay on Cow In Sanskrit, Essay on my village in Sanskrit Paropkar ka Sanskrit Nibandh

Leave a Comment